________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
चोदयति प्रभं करोति ननु पूर्वं कल्पे भणितं यस्य सशिखोऽशिखो वा प्रेषितः स तस्यैव असंस्तरे असंस्तरणे सति भवति । ततः कथमत्राशिखाक: प्रेषयितुराभाव्योऽभिहित? इति ॥२१५३ ॥
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ९५३ (A)
अत्रोत्तरमाहभण्णइ पुव्वुत्तातो, पच्छा वुत्तो विही भवे बलवं ।
कामं कप्पेऽभिहियं, इह असिहं दाउ न लभति उ ॥ २१५४ ॥ __ भण्यते अत्रोत्तरं दीयते- पूर्वोक्ताद्विधेः पश्चादुक्तो विधिर्बलवान् भवति ततो यद्यपि : कामं कल्पेऽभिहितं तथापीहाशिखं तु दातुं न लभते ॥ २१५४ ॥
गाथा अन्यच्च
२१५०-२१५७
| प्रतीच्छकानां संविग्गाण विही एसो, असंविग्गे न दिज्जए ।
विधिः कुलिच्चो वा गणिच्चो वा, दिण्णं पी तं तु कड्डए ॥ २१५५ ॥
| ९५३ (A)
१५३ एष दानविधिः संविग्नानां भणितः। असंविज्ञे असंविग्नस्य पुनः सर्वथा न दीयते न
For Private and Personal Use Only