SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री चोदयति प्रभं करोति ननु पूर्वं कल्पे भणितं यस्य सशिखोऽशिखो वा प्रेषितः स तस्यैव असंस्तरे असंस्तरणे सति भवति । ततः कथमत्राशिखाक: प्रेषयितुराभाव्योऽभिहित? इति ॥२१५३ ॥ व्यवहार सूत्रम् चतुर्थ उद्देशकः ९५३ (A) अत्रोत्तरमाहभण्णइ पुव्वुत्तातो, पच्छा वुत्तो विही भवे बलवं । कामं कप्पेऽभिहियं, इह असिहं दाउ न लभति उ ॥ २१५४ ॥ __ भण्यते अत्रोत्तरं दीयते- पूर्वोक्ताद्विधेः पश्चादुक्तो विधिर्बलवान् भवति ततो यद्यपि : कामं कल्पेऽभिहितं तथापीहाशिखं तु दातुं न लभते ॥ २१५४ ॥ गाथा अन्यच्च २१५०-२१५७ | प्रतीच्छकानां संविग्गाण विही एसो, असंविग्गे न दिज्जए । विधिः कुलिच्चो वा गणिच्चो वा, दिण्णं पी तं तु कड्डए ॥ २१५५ ॥ | ९५३ (A) १५३ एष दानविधिः संविग्नानां भणितः। असंविज्ञे असंविग्नस्य पुनः सर्वथा न दीयते न For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy