________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
चतुर्थ
सम्प्रति "भिक्खोववायं च दलाति कप्पागं" इत्यस्यार्थमाह
पेहा-भिक्ख-कितीओ, करेंति सो आवि ते पवाएति । व्यवहारसूत्रम्
न पहुप्पंते दोण्ह वि, गिलाणमादीसु न च देजा ॥ २१६४ ॥
शैक्षतरस्य शिष्या रत्नाधिकस्य सम्बन्धिनो वस्त्रादेः प्रेक्षां प्रतिलेखनां कुर्वन्ति, तथा उद्देशकः तद्योग्यां भिक्षामानयन्ति, कृतिकर्म विनयो विश्रामणा च तत् कुर्वन्ति, किमुक्तं भवति? ९५६ (B) यदाज्ञापयति तत् कुर्वन्ति, वाचनादिपरिश्रान्तस्य च विश्रमणामिति, स चापि रत्नाधिकस्तान्
प्रवाचयति सूत्रं पाठयत्यर्थं च श्रावयतीत्यर्थः । कारणे असतीत्यस्य व्याख्यानमाह-न पहुप्पंते इत्यादि, ते शैक्षतरशिष्या ग्लाना( नत्वा )दिषु प्रयोजनेषु व्यापृतास्ततो न प्रभवन्ति न प्रपारयन्ति साधव इति सहायं न दद्यात् । यदि वा द्वावेव तौ जनौ ततः किं दीयतामिति न दद्यात् ॥ २१६४॥
अधुना "सभावो वा" [गा. २०६०] इत्यस्य व्याख्यानमाहअत्तीकरेज्जा खलु जो विदिण्णे, एसोवि मझं ति महंतमाणी ।
न तस्स ते देइ बहिं तु नेउं, तत्थेव किच्चं पकरेंति जं से ॥ २१६५ ॥ IN १. त्, अथवा तौ-खं.॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
सूत्र २५
गाथा २१६२-२१६७
रात्निकशैक्षतरयोः उपसम्पद्विधिः
९५६ (B)
For Private and Personal Use Only