Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।।७५७।।
घणासु विगइच्छा वत्थहिरण्णाइएस तह चेव । तञ्चिताए विमुक्का दुहावि रयणाण जोगति ।। ९१३ ॥
धान्यादिषु धान्ये शालिगोधूमादी, आदिशब्दाद् महिष्यादिषु च विगतेच्छा उपरतवाञ्छा, तथा वस्त्रहरण्यादिकेषुवत्राणि चीनांशुकादीनि, हिरण्यं घटितकनकादि, आदिशब्दादन्यविचित्रवस्तुग्रहः, ततस्तेषु तथा चैव विगतेच्छा एव; अत एव तचिन्ता धान्यादिग्रहणविक्रयबुद्धिस्तया विमुक्ता विकला द्विधापि रत्नानां येोग्याः धर्मरत्नस्य द्रव्यरत्नानां चाही भवन्तीत्यर्थः । इति प्राग्वत् ।। ९१३।। अधुना व्यतिरेकमाह; -
जे पुण वत्तणओ एएसुं चैव अविगच्छति । ते एयाण अजोग्गा अणिउणं चितियव्वमिणं ।। ९१४।।
ये पुनः पुण्यविकलाः स्तोकस्वतस्तुच्छत्वेन धनादीनामेतेष्वेव धान्यादिष्वविगतेच्छास्तदभिलाषिण, इति पूर्ववत्, ते पुरुषां एतेषां द्रव्यरत्नानां धर्मरत्नस्य चायेोग्या वर्त्तते । अतिनिपुणं सूक्ष्माभोगसंगतं यथा भवत्येवं चिन्तयितव्यमालोचनीयमिदं पूर्वोक्तं वस्त्विति ।। ९१४ || अथ पूर्व गाथेोदृिष्टं गुणविभवं धर्मरत्नार्थिनां धाम्यादिरूपतया परिकल्प्य निदर्शयन्नाह ;
अक्खुदाई घण्णाइया उ बत्थाइया उ विष्णेया । मज्झत्थाई इइ एक्कबीमगुणयोगओ विहवा ।।९१५॥
'अक्षौद्योदयाऽक्षयमक्षुद्रता', आदिशब्दाद् 'रूपवत्व - सौम्या कृतित्व' - जनप्रियत्वाऽक्रूरत्वाऽभीरुत्वा' शठत्व''दाक्षिण्य - लजालुत्व - दयालुत्वग्रहः ततोऽक्षोद्यमादिर्येषां दशानां गुणानां ते तथा । किमित्याह - धान्यादयो वर्त्तते धान्यधनादिकल्पा इत्यर्थः । तुः पूर्ववत् । वखादयस्तु विज्ञेया माध्यस्थ्यादयः । वस्त्रादिकल्पा माध्यस्थ्यादय एकादश
।।७५७।।

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448