Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 430
________________ उपदेशपर तासियगयणचारिपोकारचमक्कियतेलाको पच्चासन्नमागओ सो दुटुरक्खसेो। तओ अचितयाए मंतमाहप्पस्स रेरे ! पाविट्ठ! | श्रीरत्नमहाग्रंथ: शिखचरिदुट्ठ गट्ठो सि अणज्ज ! लज्जं ति भणंतेण थंभिऊण थाणुव्व निश्चलो धरिओ सा मंतसिद्धेण । विनायतम्माहप्पो भणिउमारद्धो तम्अज्ज सच्चविओ तए हाति "रक्खसाणंपि भक्खस" त्ति जणप्पवाओ, ता मुंच संपयं जमाणवेसि तं करिस्सामि । सिद्धेण वुत्त-जइ एवं ता परिचयसु इमम्मि वेरभाव । सेा आह-एवं, नवरमप्पावेहि मम पिययमाओ तओ । णणु ।।८३६।। पवरवहूपत्यणाओ तवभंसं दारुणमरणं च पत्तावि कह न मुंचसि एयासि पडिबंध, किंतु न तुट्ठो सि एरिसदुग्गईए जमणुचियदेवभावस्स निबंधणे नरयानलसंतावस्स, कुच्छिामणुस्ससंगे अभिरमसि, सव्वहा विसज्जेहि एयाओ, एवं चएबाहमाण एयाउ । सिद्धेण भणिए एवंति पडिवज दिन्नवायातिओ वसउ संप यं महापुर ति भणंतो गओ निसायरो। तओ सहरिसेण अहो महासत्तो महासाहसिओ महाकारुणिओ य तुम जेण परत्थसाहणवद्धबुद्धिणा एस दुवो निरुद्धो त्ति सलाहिओ मंतसिद्धो सुमित्तेण । तेणावि भणियं सुपुरिस ! तुममेव पत्थुयथुइवायस्स उचिओ जेण मंताइरहिएणावि अगणियभएण एरिसं महासाहसमणुट्टियं। महासुकयसंगओ य तुमं, कहमण्णहा एरिसावसरे मए सद्धि समागमो त्ति । एवमाइसुयणो चियसंलावच्छिऊण गओ सकजेण विजासिद्धो । सुमित्तोवि सुहसुहेण पत्तो महासालं कयप्पहाणमिह परिग्गहा ताहिं सद्धि अभिरमंता चिट्ठइ । इओ य सा रइसेणा सुमेत्तमपेच्छंती परिचत्तभत्तवत्ताइया तिरत्तं; तओ कुट्टणीए वराडियामेत्तंपि तओ रयणाओ अलहतीए महाणुतावत वियचित्तगत्ताए विचित्तजुनिपडिवत्तिसारं भणिया तहावि न मुयइ तयग्गह, भणइ य "अवि दारूहि हुयासेो तिप्पइ रयणायरो सवंतीहि । नय तं तिप्पसि पावे !.

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448