Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 438
________________ श्रीरत्न तम 1८४४|| उपदेशपदः ॥५॥ ता एयं तुह सामी पेच्छउ एत्थेव संठियं हत्थं । जइ निव्वईकजं सुंदर ! एसित्थ परमत्थो ॥६॥ एयमाय- महाग्रंथः ण्णिय सविम्हयं साहियमणेण नियसामिणो वसुतेयरायस्स । तेणावि अचिंतणीयाणि पुण्णविलसियाणि, अमोहाई च मुणिवइवयणाई, ता होयव्वं तेण पुरिसोत्तमेणंति भाविऊण पेसिओ तस्समीवं पहाणमंती । एत्थंतरे पडिगया सट्ठाणं विज्झाहरी । तओ विविहविणयपडिवत्तीहिं आवजिऊण मंतिणा नीओ रायसमी रयणसिहो । गयवरोवि ओयरिओ महामिठेण । तओ सिद्धपओयणोत्ति सहरिसं पत्तो सुग्गीवनयरं वसुतेओ । तओवि अणेगभंगसंमाणमहग्धं परिणाविऊण अट्ठ कन्नयाओ ठाविओऽणेण नियरले रयणसिहो । भणिओ य महाभाग ! भगवओ सुमंगलकेवलिस्स वयणेणावगयसंसारासारभावा निविण्णो म्हि दढमिओ नरयनिवासनिबंधणाओ रजबंधणाओ। अविजमाणरजाहिपत्तस्स य तेण चेव भगवया गंधहत्थिगहणचिंधेण तुमं ममोवइट्ठो सि । ता इहपरलोयाविरुद्धववहारेण वट्टिस्सामित्ति अणुजाणाहि ममं संपइ पब्वयामित्ति । रयणसेहेणावि दक्खिन्नसारयाए पडिवन्ना तयब्भत्थणा । चितियं च “साहीणा रायसिरी मुंबइ जुण्णं तणं व सहसत्ति । अव्वा! साहसभरियं उत्तमचरियं महच्छरियं ।।१॥ अहवा । मुंचंति सिरि तुरियं विरत्तचित्ता नर त्ति कि चाजं । उप्पन्नविलीया खलु वमंति भत्तं मणुन्नपि ॥२॥" तओ पसत्थे तिहिकरणमुहुत्ते विहिणा गुरुसमीवे पवन्नो धम्मो सामण्णं वसुतेओ । रयणसिहोवि पत्तसम्मत्तो जाओ महाराओ। अह विनायपउत्ती K ससिवेगा सयलबलसमिद्धीए । आगंतूण पयच्छइ चंदप्पहदारियं तस्स ।।१।। अवराइयं च विजं अणेगविजासहस्सपरि वारं । वियरइ विहिणा साहणसारं कयकामियविहारं ॥२।। णाऊण वइयरमिणं सुरवेगविजाहरो वलुम्मत्तो। कय ना॥८४४।

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448