Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
तत्त्वोपदेशगभितीपसंहार:
उपदेशपदा भयवया भणियं-पंचनमोकारसरणनिच्छयमाहप्पमिणं । अविय । भद्दयभावो भव्वो एत्तो पावेइ सुद्धसम्मत्तं । सम्मद्दिट्टी महाग्रंथ:
विरई विरओ सिवसंपयं खिप्पं ॥१॥ जं पुण सुहसोहग्गं रूवं लच्छी पहुत्तदेवत्तं । एयं पलालकप्पं पसंगपत्तं अणप्पंपि ॥२।। इय सव्वगुणट्ठाणगकारणमेसेा महापभावो य । इहपरभवसुहजणओ पहाणमंतो नमोकारो ॥३।। एमाइ
गुणविसिटे भगवया जिणेणणमुक्कारमाहप्पे निसामियपुत्वभवो भवविरत्तचित्तो सुयस्स रजं दाऊण, काऊण य विसुद्ध 11८४८।।
संजमं, समुप्पण्णविमलकेवलो पाविओ सिवपयं रयणसिहो महारिसित्ति ॥३०३१।। अथोपरांहरन्नाह;एवं जाऊण इमं विसुद्धजोगेसु धम्ममहिगिच्च । जइयव्वं बुद्धिमया सासयोक्खस्थिणा सम्मं ।।१०३२॥
एवं सातिचारनिरतिचारानुष्ठानयोर्ज्ञात्वा अवगम्य इदं समलं विमलं च फलं विशुद्धयोगेषु देवताराधनादिषु धर्म निःश्रेयससाधनं स्वपरिणामं साधयितुमिष्टमधिकृत्य यतितव्यं बुद्धिमता नरेण। कीदृशेनेत्याह-शाश्वतसौख्याथिनाऽनुपरमस्वरूपशर्माभिलाषिणा सम्यग् यथावत् ॥१०३२।। अथ विशुद्धयोगप्रयत्नोपायमाह ;कल्लाणमित्तजोगादिओ य एयस्स साहणोवाओ । भणियं समयणहि ता एत्थ पयट्टियव्वंति ॥१०३३ . कल्याणमित्त्रयोगदिकश्च श्रेयोनिमित्तं स्निग्धलोकसंगमादिकश्च भावकलापः पुनरेतस्य शुद्धयोगप्रयत्नस्य साधनोपायो निष्पत्तिहेतुर्भणितः समयज्ञैः सिद्धान्तविशारदः । तत्तस्मादत्र कल्याणमित्त्रयोगादिके वस्तुनि प्रवत्तितव्यम् । इतिः प्राग्वत् ॥१०३३।। उपायमेव गाथाचतुष्टयेनाह;सेवेयव्वा सिद्धंतजाणगा भत्तिनिब्भरमणेहि । सायव्वं णियमेणं तेसि वयणं च आयहियं ॥१०३४।।
TAI ||८४८।।

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448