Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 440
________________ 18 तम् उपदेशपदा तस्स चरखयराओ नायवुत्तंतो समागओ तत्थेव ससिवेगा । खामिऊण य बहुविहं भणिओ सुरवेगेण-सव्वहा एयं मम श्रीरत्नमहाग्रंथः रजे निवेसिज्जासि । सो वि भणिओ रयणसिहससिवेगेहि महासत्त! भुंजाहि ताव कुलक्कमागयं रजं, पच्छा परिणय-शिख चरि बओ तवोवजणे जएज्जासि । जओ। "दुजओ इंदियग्गामा, दुरहियासा परीसहावसग्गा, पवणुद्धयधयग्गचंचला मणो P वित्ती, महाणत्थनिबंधणं च वयम्भंगा त्ति भन्नमाणो वि महावेरग्गजोगओ गओ सुगुरुसयासं सुरवेगा । पवइओ य । ॥८४६॥ इयरे य रजसुत्थं काऊण गया चक्कउरं । कमेण जाओ विजाहरसेढिसामी रयणसिहो । सुरवेगोवि अवगयमाउलवुतो समुग्गउग्गसंवेगा धरिज्जमाणावि भाउणा पवनो माक्खमग्गं । अह दिट्ठउत्तरुत्तरसुहसंताणो संपुन्नमप्पाणं मन्नतो रयणसिहा सुत्थीकयसयलसुहिसयणो जिणगणहरकेवलिणो वंदता सयलमणुयलोगम्मि जइचेइयकयमहिमा पालइ सम्मत्तवररयणं । एवमणेगे लवखा वासाणमइच्छिया अह कयाइ । पेच्छइ सागेयपुरे ओसरियं जिणवरं सुजसं ॥१॥ तत्तो भत्तिवसुग्गयरोमंचंचियतणू विणयपणओ। भालकयपाणिपंकयसंपुडमह थाउमाढत्तो ।।२।। जय जय जयजणवच्छल !, नवजलहरपवणवणयसमणयण ! । नयणमणपमयवद्धण!, धणकणयलक्खणयसमण ॥१॥ समणमणभसलजलसय !, सयत्थसत्थत्थपयडणसमत्थ ! । मत्थयनमंतनरवर !, वरवरयवरगगयसंग ! । ॥२। संगरगररससयगय !, गयमच्छररयणमयणदढजलण!। जलणजलसप्पभयहर!, हरहसधवलयरजसपसर ! ॥३॥ सरणपवन्नसरन्नय!, नयसयगमरम्मसम्ममयसमय! । मयमयगलनहपहरण !, रणरणयभयब्भमसवत्त ! | ॥४॥ वत्तसयवत्तगहवर !, वरकलसलसंतसंखचकंक! । कंकफलसरलनयण !, नयपमयअसत्तअपमत्त ॥५।। मत्तगय अKOO ॥८

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448