Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
18 तम्
उपदेशपदा तस्स चरखयराओ नायवुत्तंतो समागओ तत्थेव ससिवेगा । खामिऊण य बहुविहं भणिओ सुरवेगेण-सव्वहा एयं मम श्रीरत्नमहाग्रंथः
रजे निवेसिज्जासि । सो वि भणिओ रयणसिहससिवेगेहि महासत्त! भुंजाहि ताव कुलक्कमागयं रजं, पच्छा परिणय-शिख चरि
बओ तवोवजणे जएज्जासि । जओ। "दुजओ इंदियग्गामा, दुरहियासा परीसहावसग्गा, पवणुद्धयधयग्गचंचला मणो
P वित्ती, महाणत्थनिबंधणं च वयम्भंगा त्ति भन्नमाणो वि महावेरग्गजोगओ गओ सुगुरुसयासं सुरवेगा । पवइओ य । ॥८४६॥
इयरे य रजसुत्थं काऊण गया चक्कउरं । कमेण जाओ विजाहरसेढिसामी रयणसिहो । सुरवेगोवि अवगयमाउलवुतो समुग्गउग्गसंवेगा धरिज्जमाणावि भाउणा पवनो माक्खमग्गं ।
अह दिट्ठउत्तरुत्तरसुहसंताणो संपुन्नमप्पाणं मन्नतो रयणसिहा सुत्थीकयसयलसुहिसयणो जिणगणहरकेवलिणो वंदता सयलमणुयलोगम्मि जइचेइयकयमहिमा पालइ सम्मत्तवररयणं । एवमणेगे लवखा वासाणमइच्छिया अह कयाइ । पेच्छइ सागेयपुरे ओसरियं जिणवरं सुजसं ॥१॥ तत्तो भत्तिवसुग्गयरोमंचंचियतणू विणयपणओ। भालकयपाणिपंकयसंपुडमह थाउमाढत्तो ।।२।। जय जय जयजणवच्छल !, नवजलहरपवणवणयसमणयण ! । नयणमणपमयवद्धण!, धणकणयलक्खणयसमण ॥१॥ समणमणभसलजलसय !, सयत्थसत्थत्थपयडणसमत्थ ! । मत्थयनमंतनरवर !, वरवरयवरगगयसंग !
। ॥२। संगरगररससयगय !, गयमच्छररयणमयणदढजलण!। जलणजलसप्पभयहर!, हरहसधवलयरजसपसर !
॥३॥ सरणपवन्नसरन्नय!, नयसयगमरम्मसम्ममयसमय! । मयमयगलनहपहरण !, रणरणयभयब्भमसवत्त ! | ॥४॥ वत्तसयवत्तगहवर !, वरकलसलसंतसंखचकंक! । कंकफलसरलनयण !, नयपमयअसत्तअपमत्त ॥५।। मत्तगय
अKOO
॥८

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448