SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 18 तम् उपदेशपदा तस्स चरखयराओ नायवुत्तंतो समागओ तत्थेव ससिवेगा । खामिऊण य बहुविहं भणिओ सुरवेगेण-सव्वहा एयं मम श्रीरत्नमहाग्रंथः रजे निवेसिज्जासि । सो वि भणिओ रयणसिहससिवेगेहि महासत्त! भुंजाहि ताव कुलक्कमागयं रजं, पच्छा परिणय-शिख चरि बओ तवोवजणे जएज्जासि । जओ। "दुजओ इंदियग्गामा, दुरहियासा परीसहावसग्गा, पवणुद्धयधयग्गचंचला मणो P वित्ती, महाणत्थनिबंधणं च वयम्भंगा त्ति भन्नमाणो वि महावेरग्गजोगओ गओ सुगुरुसयासं सुरवेगा । पवइओ य । ॥८४६॥ इयरे य रजसुत्थं काऊण गया चक्कउरं । कमेण जाओ विजाहरसेढिसामी रयणसिहो । सुरवेगोवि अवगयमाउलवुतो समुग्गउग्गसंवेगा धरिज्जमाणावि भाउणा पवनो माक्खमग्गं । अह दिट्ठउत्तरुत्तरसुहसंताणो संपुन्नमप्पाणं मन्नतो रयणसिहा सुत्थीकयसयलसुहिसयणो जिणगणहरकेवलिणो वंदता सयलमणुयलोगम्मि जइचेइयकयमहिमा पालइ सम्मत्तवररयणं । एवमणेगे लवखा वासाणमइच्छिया अह कयाइ । पेच्छइ सागेयपुरे ओसरियं जिणवरं सुजसं ॥१॥ तत्तो भत्तिवसुग्गयरोमंचंचियतणू विणयपणओ। भालकयपाणिपंकयसंपुडमह थाउमाढत्तो ।।२।। जय जय जयजणवच्छल !, नवजलहरपवणवणयसमणयण ! । नयणमणपमयवद्धण!, धणकणयलक्खणयसमण ॥१॥ समणमणभसलजलसय !, सयत्थसत्थत्थपयडणसमत्थ ! । मत्थयनमंतनरवर !, वरवरयवरगगयसंग ! । ॥२। संगरगररससयगय !, गयमच्छररयणमयणदढजलण!। जलणजलसप्पभयहर!, हरहसधवलयरजसपसर ! ॥३॥ सरणपवन्नसरन्नय!, नयसयगमरम्मसम्ममयसमय! । मयमयगलनहपहरण !, रणरणयभयब्भमसवत्त ! | ॥४॥ वत्तसयवत्तगहवर !, वरकलसलसंतसंखचकंक! । कंकफलसरलनयण !, नयपमयअसत्तअपमत्त ॥५।। मत्तगय अKOO ॥८
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy