Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
उपदेशपदः वाज्यादि तुषखण्डनवत्तथा ॥२॥ तडिदाडम्बराकारं सर्वमत्यन्तमस्थिरम् । मनोविनोदफलदं बालधूलीगृहादिवत् ॥३॥ || तत्त्वोपदेमहाग्रंथः
शभितोयश्च कश्चन कस्यापि जायते सुखविभ्रमः । मधुदिग्धासिधारामग्रासवन्नेष सुन्दरः ॥४॥" ||१०३५।। मान्या लोकला
पसंहारःकोत्तरभावानुगता महान्ता जना मानयितव्या मनोवाकायक्रियामिः 'मान पूजायाम्' इति वचनात् पूजनीयाः । तत्र
लौकिकभावानुगता मातृपितृस्वामिप्रभृतयः, लोकोत्तरास्तु धर्माचार्यदय इति । परिभवितव्या न्यकारमानेतव्या न ॥८५०॥ केचिज्जघन्यमध्यमोत्तमभेदभाजो जन्तवो जीवलोके । लोक इति विशिष्टलोकाचारः, अनुवत्तितव्योऽनुशीलनीयः । अत
एव पठ्यते-"लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्ध धर्मविरुद्धच संत्याज्यम् ॥१॥" न नव निन्दितव्याश्चावर्णवादोद्घट्टनेनावज्ञातव्याः पुनः केचित् । इतिः प्रागवत् ॥१०३६।। गुणराग औदार्यदाक्षिण्यादि गुणबहुमानः कर्तव्यः कुतोऽपि वैगुण्यात् स्वयंगुणानुष्ठानासामर्थ्येऽपि निबिडगुणानुरागवशाद् भावातिशयतस्तदनुष्ठान फलवन्तो भवन्ति जन्तवः । तथा चोक्तम्-"अप्पहियमायरतो" इत्यादि । नो कर्तव्या न विधेया कुशीलसंसगिः -असदाचारजनालापसंवासादिलक्षणा । यतः पठ्यते--"अम्बस्स य निम्बस्स य" इत्यादि । वर्जयितव्याः क्रोधादयः
॥८५०।। कषायाः क्षान्तिमार्दवार्जवसन्तोषावलम्बनेन । तथा, सततं निरन्तरं प्रमादश्चाज्ञानसंशयमिथ्याज्ञानादिरष्टप्रकारो वर्जयितव्यः, तस्यैव सर्वानर्थमूलत्वात् । यथोक्तम्-"यन्न प्रयान्ति पुरुषाः स्वर्गे यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं में" ॥१०३७।। अथोपसंहरन्नाह;लेसुवएसेणेते उवएसपया इहं समक्खाया । समयादुद्धरिऊण मंदमतिविबोहणट्टाए ।।१०३८।।

Page Navigation
1 ... 442 443 444 445 446 447 448