Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
गयरूवो पत्तो सुग्गीवपुरंतियवणंता ॥३॥ काउगवसेण तग्गहणलालसो अप्पसाहणसमेओ । संपत्तो रयणसिहोवि सिंहो इव तं वणं तुरिओ ॥४॥ कोलाविऊण सुइरं विचित्तकरणेहिं जाव सो तहियं । आरूढो ता सहसा उप्पइओ नह
यले एसो ।।५।। तओ असंभंतेण ताडिओ णेण वजदंडचंडेण मुट्रिणा मत्थयपएसे । तओ महापहारविहुरा पम्हुट्ठमंत11८४५॥ चितणो सहावरूवत्था निवडिओ धरणीए । को उण एसोत्ति सविम्हयं सच्चवितेण य "णमो अरिहंताणं"ति भणंतो
सुओ रयणसिहेण । ताहे अहो साहम्मिओ आसाइउत्ति संभतेण सिंचाविओ नीरेण । पवणाइपओगेण सत्थीकाऊण र भणिओ य-महामत्त! साहु साहु ते सम्मत्तं, जमावइकालेवि नमुक्कारं करेसि, खमसु -ममावराहं जमन्नायतत्तेण दढं
पीडिओसि । तेण भणियं सुसावय! को तुहाविनायतत्तस्स दासो ?, अहं चेव महापावो जो जाणतोवि भवओ IPI महासाहम्मियस्स पावं ववसिओ म्हि । अविय । “भोगग्गहगहगहिया कजाकजं जिया न याति । चेयंति न अप्पाणं
विलीणभग्गं विगुत्तंपि ॥१॥ पेच्छइ लुद्धो दुद्ध मजारो (सणय) पायओ पूरओ । न उणो चंडं दंडं ऋडत्ति निवडतयं सीसे ॥। एसो य एत्थ परमत्था-चक्कउरनयरनाहो सुरवेगो नाम अहयं ति । निश्वासिओ य मए भइणिनंदणपक्खवायाओ जणयविदिण्णरञ्जो ससिवेगखयरो । तस्स पुण जामाउगाओ सरजलाभो होहित्ति साऊण तुह वहपरिणओ ॥८४५॥ करिरूवेणाहमेत्थागओ म्हि । बोहिओ य तुमए साहम्मियवच्छलेण । दढताडणंपि सुहयं जायं मम बोहिहेउभावेण । AI तित्तकडुयंपि णूण ओसहमिव संनिवाईण । पायच्छित्तमिणं चिय मन्ने साहम्मियपओसस्स जं गंतुं गुरुमूले कीरइ सुद्धा XI तवचरणं । ता. सव्वहा पडिच्छाहि त मम रजं । अहं पुण ससिवेगं खामिऊण साहेमि नियसमीहियं । एवं भणंतस्स चेब

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448