Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 436
________________ श्रीरत्नशर उपदेशपदः य मणयमुप्पण्णतण्हायवसंतावो पेच्छइ पुरओ विविहविहंगकोलाहलं वेल्लंतमहल्लकल्लोलमालियापणोल्लणापयट्टविसट्टकंदोट्ट- महााग्रंथः नदृविमलजलं सिणिद्धवणरायरायंतमहंतपरिसरं एगं महासरं । तओ । “चिरविरहियंव बंधुं दद्धण पहट्टवयणकमलेण । रयणसिहवसुहवइणा तयहत्तं चोइओ दंती ॥१॥ सावि उदन्नाखिन्नो ओइन्नो सिग्धमेव तस्सतो । पीयजला परिकी.. लिउमारद्धो तह सइच्छाए ॥२॥" रायावि तं मोत्तूण महामच्छो - इवालाडियजलुप्पीलं खणं मजिऊण समुत्तिण्णो ।।८४२॥ सराओ ताव य उवणीयाणि से वणदेवयाणगारिणीए एगाए रमणीए महग्घमुल्लाइ दुगुल्लाइं । तयणु समप्पियं सव्वं गोवंगपसाहणं पज्जत्तमाहरणं । पुणो ढोइयं पुप्फविलेवणाणुगयं सकप्पूरेलाककोलं तबोलं । भणियं च-सागयं अउव्वदेवस्स । राइणा भणियं-भद्दे ! कहं 'अउवदेवो हं?' तीए वुत्तं-"आराहियावि सुइरं देंति नवा निव्वुइं सुरा सब्जे । दिन्ना अम्ह सहीए तुमए जं दिट्ठमेत्तेण ॥१॥" ताहे का एसा तुह सही, कहं कया वा हं तीए दिट्ठोत्ति राइणा पुच्छिए पकहिया एसा-अत्थि इओ उत्तरदिसाए पृहइमंडलमाणदंडमिव पुवावरोयहिपत्तपेरते वेयड्डाभिहाणसा गुमंते सुररायहाणीरमणीयं सुरसंगीयं नाम नयरं । तत्थ य सयलमाणिणीमाणमूरणो सुपक्कपरचक्कचूरणो समत्थअत्थिसत्थमणोरहपूरणो सूरणो णाम राया होत्या । तस्स य सयंपभामहापभाणं पियपणइणीणं ससिवेगसूरवेगा विसिटुविजाबलजुत्ता दुवे पुत्ता (ग्रंथा० १४०००) । ___अन्नया रवितेयचारणसमीवे सुयधम्मो ससिवेगं नियपए निवेसिय पव्वइओ सुरराया। ससिवेगावि रजमणुपालिउं पवत्तो । तल्लीलावलोयणाओ रजकामी जाओ सूरवेगा । तओ महासाहणं सुवेगं माउलगं सहायं काऊण समुवट्ठिओ CORRC

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448