Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
Pातम्
उपदेशपदा अन्नया कोउगवसेण गओ राया महापुरं। तनिसाए मिलिया तप्पगईओ ठियाओ नियनियगेहेसु । तओ ठाविऊण
श्रीरत्नमहाग्रंथः पुव्वनीइय निरूविऊण य तयारक्खगे, पडिगओ महासालं, परिवालिउं च पवतो सयलजणसलाहणिजं महारज्जं । ता
शिखचरिश देव ! एस कहाणगपरमत्थो-"वश्चउ. जत्थ व तत्थ व जं वा तं वा करोउ ववसायं । पुन्नाहिओ सुहाई पावइ वीरंग
रायव्व ॥१॥ सांऊण भट्टकहियं कहियं एयं नराहिवो सहसा । चितइ सुइसुहयाई अन्वो ! चरियाई धीराणं ॥२॥ अविना ॥४०॥
य। आवईसहस्सैकसर्वट्टएसु धणियं कसिन्जमाणस्स । पुरिसस्स सुवन्नस्सव माहप्पं पायडं होइ ।।३।। को नाम नरकुरंट४यपसर्व संसइ सुरूवकलियंपि । अब्भयभूओ भुवणं गमेइ जत्तो न जसगंधो ।।४।। को उत्तमाण माणी कुलक्कमेणागयाई
भूमीए । खायंति आमिसं कुक रावि तुट्टा पहविदिन्नं ॥५॥ उव्वहउ पुरिसवाय एको पंचाणणों पयडगव्वं । नियविक्कमेण पत्तो मइंदसद्दो जए जेण ॥६॥" ती सव्वहां देसंतरं गंतूण करेमि नियपुन्नपरिक्खंति संपहारिय निवेइओणण नियाभिप्पाओ पुन्नभद्दसचिवस्स । तेणावि भर्णियं-देवं ! को तुम्ह इच्छाभंग करेइ, तहावि विनवेमि दुग्गमाइं देसंतराई, बहु अवाया मग्गा, छिद्दन्नेसिणो पञ्चत्थिणो, आणायाससहं च देवसरीरं । अओ पालह पत्तरज एयं चेव महा
पुन्नफलं किं फलंतरसमीहाए ? एमाइ बहुंपि मंलिणा भणिओ न ठिओ राया। काऊण मंतगुत्ति पच्छिमनिसाए खग्गर सहाओ निग्गओ नयराओ उत्तराभिमुहो । कहं । उच्छाहरहारूढो अंगीकयपुन्न सेन्नसन्निज्झो। परिओसनि भरो रायवा
डियं काउकामोव्व ॥१।। पेच्छंतो णाणाकारयाइं गुरुगामनगरनिगमेसु । दीसंतो विम्हयरसफारियनयणाहिं IN तरुणीहिं ।।२।। जस्सेव गिहे पविसइ देवो इव निबंधुबुद्धीए । कयसम्माणी सत्वेण तेण धणियं धरिजतो ॥३।।
०
॥

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448