Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 432
________________ उपदेशपद महाग्रंथ: ॥ ८३८ ।। तओ लोगो सव्वण्णू होहित्ति भणिउं पवत्तो भद्दे ! एसा तुह धूया चेव, णूणं तेणं ढमालिएण कुओ विप्पिया एवं कया । ता जाव सा दूरं न वचइ ताव तुरियं रंन्नो निवेएहित्ति तओ कुट्टणीए सिग्धं गंतूण निवेश्यं वीरंगयनिवस | एरिसमब्भूयं मम मित्तादन्नस्स न संभावीयइत्ति संकिएण भणिया एसा - भद्दे ! केवइयकालो तुम्ह तेण सह समागमस्स ? तीए भणियं जम्मि दिणे देवेण णयरमेयं सणाहीकयं, तओ आरम्भ, नवरमंतराले चेव सो केहिंचि गओ आसि आओ संपयं पेक्खियमित्तो चेवत्ति साऊण सभंतेण निउत्ता राइणा नयरारविखया तदन्नेसणे । भणिया देवंब विणयसारं तं लहुमागमेह । तओ तं कुट्टणिचेडीदावियमणिच्छमाणंपि पेसलालावपरा घेत्तूणागया दंडवासिया । दूराओ चेव परिण्णाओ । अब्भुट्ठिऊणमालिगिओ सो राइणा । भणियं च कुसलं महाधुत्तस्स मम मित्तस्स । तेणाविकपणामेण भणियमोणामिउत्तमं गेण देवपायप्पसाएणति । राइणा भणियं चिट्ठउ ताव सेसवत्तंता, कहेहि संपयं, कीस उण एयाए चराई कुट्टिए दुहिया उट्ठीकया । सुमित्तेण भण्णयं जेण समयमेत्र तरुपल्लवे चरई, एईए भोयणव्वओ न होइ, वाहणतरवओ न संभवइ । ताव वाहगाए भन्नइ - - होउ कवालवाएण, पउणीकरेहि तं दिट्ठ तुह जाउंडविन्नाण । सुमित्तेण संलत्तं--पावे ! केत्तियमेयं जाउंडं, तुमं पुण महोयरि रासह काउण सयलनयर विट्ठा ओवारिस्सामि, जेण मम सालनयरे असुहगंधो न हाइ; समप्पेहि वा तं महारयणं । राइणा वृत्तं मित्त ! केरिसं रयणं । सेा आह-- जस्प पसायाओ मए देवस्स तथा मञ्जणभोयणाइपडिवत्ती कया । तओ कोवारुणलोयणेण राइणा श्रट्टे ! पश्चक्खतकरि ! मम मित्तं मुससित्ति वृत्ता भयसंभंता दंतग्गेहि अंगुलीओ गहाय सरणं सरणंति भणंती निर्वाडिया चलणेसु सुमित्तस्स कुट्टणी । तेणावि - श्रीर शिखचलि तम्- ॥। ८३८||

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448