SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीरत्नशर उपदेशपदः य मणयमुप्पण्णतण्हायवसंतावो पेच्छइ पुरओ विविहविहंगकोलाहलं वेल्लंतमहल्लकल्लोलमालियापणोल्लणापयट्टविसट्टकंदोट्ट- महााग्रंथः नदृविमलजलं सिणिद्धवणरायरायंतमहंतपरिसरं एगं महासरं । तओ । “चिरविरहियंव बंधुं दद्धण पहट्टवयणकमलेण । रयणसिहवसुहवइणा तयहत्तं चोइओ दंती ॥१॥ सावि उदन्नाखिन्नो ओइन्नो सिग्धमेव तस्सतो । पीयजला परिकी.. लिउमारद्धो तह सइच्छाए ॥२॥" रायावि तं मोत्तूण महामच्छो - इवालाडियजलुप्पीलं खणं मजिऊण समुत्तिण्णो ।।८४२॥ सराओ ताव य उवणीयाणि से वणदेवयाणगारिणीए एगाए रमणीए महग्घमुल्लाइ दुगुल्लाइं । तयणु समप्पियं सव्वं गोवंगपसाहणं पज्जत्तमाहरणं । पुणो ढोइयं पुप्फविलेवणाणुगयं सकप्पूरेलाककोलं तबोलं । भणियं च-सागयं अउव्वदेवस्स । राइणा भणियं-भद्दे ! कहं 'अउवदेवो हं?' तीए वुत्तं-"आराहियावि सुइरं देंति नवा निव्वुइं सुरा सब्जे । दिन्ना अम्ह सहीए तुमए जं दिट्ठमेत्तेण ॥१॥" ताहे का एसा तुह सही, कहं कया वा हं तीए दिट्ठोत्ति राइणा पुच्छिए पकहिया एसा-अत्थि इओ उत्तरदिसाए पृहइमंडलमाणदंडमिव पुवावरोयहिपत्तपेरते वेयड्डाभिहाणसा गुमंते सुररायहाणीरमणीयं सुरसंगीयं नाम नयरं । तत्थ य सयलमाणिणीमाणमूरणो सुपक्कपरचक्कचूरणो समत्थअत्थिसत्थमणोरहपूरणो सूरणो णाम राया होत्या । तस्स य सयंपभामहापभाणं पियपणइणीणं ससिवेगसूरवेगा विसिटुविजाबलजुत्ता दुवे पुत्ता (ग्रंथा० १४०००) । ___अन्नया रवितेयचारणसमीवे सुयधम्मो ससिवेगं नियपए निवेसिय पव्वइओ सुरराया। ससिवेगावि रजमणुपालिउं पवत्तो । तल्लीलावलोयणाओ रजकामी जाओ सूरवेगा । तओ महासाहणं सुवेगं माउलगं सहायं काऊण समुवट्ठिओ CORRC
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy