SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ श्रीरत्न तम 1८४४|| उपदेशपदः ॥५॥ ता एयं तुह सामी पेच्छउ एत्थेव संठियं हत्थं । जइ निव्वईकजं सुंदर ! एसित्थ परमत्थो ॥६॥ एयमाय- महाग्रंथः ण्णिय सविम्हयं साहियमणेण नियसामिणो वसुतेयरायस्स । तेणावि अचिंतणीयाणि पुण्णविलसियाणि, अमोहाई च मुणिवइवयणाई, ता होयव्वं तेण पुरिसोत्तमेणंति भाविऊण पेसिओ तस्समीवं पहाणमंती । एत्थंतरे पडिगया सट्ठाणं विज्झाहरी । तओ विविहविणयपडिवत्तीहिं आवजिऊण मंतिणा नीओ रायसमी रयणसिहो । गयवरोवि ओयरिओ महामिठेण । तओ सिद्धपओयणोत्ति सहरिसं पत्तो सुग्गीवनयरं वसुतेओ । तओवि अणेगभंगसंमाणमहग्धं परिणाविऊण अट्ठ कन्नयाओ ठाविओऽणेण नियरले रयणसिहो । भणिओ य महाभाग ! भगवओ सुमंगलकेवलिस्स वयणेणावगयसंसारासारभावा निविण्णो म्हि दढमिओ नरयनिवासनिबंधणाओ रजबंधणाओ। अविजमाणरजाहिपत्तस्स य तेण चेव भगवया गंधहत्थिगहणचिंधेण तुमं ममोवइट्ठो सि । ता इहपरलोयाविरुद्धववहारेण वट्टिस्सामित्ति अणुजाणाहि ममं संपइ पब्वयामित्ति । रयणसेहेणावि दक्खिन्नसारयाए पडिवन्ना तयब्भत्थणा । चितियं च “साहीणा रायसिरी मुंबइ जुण्णं तणं व सहसत्ति । अव्वा! साहसभरियं उत्तमचरियं महच्छरियं ।।१॥ अहवा । मुंचंति सिरि तुरियं विरत्तचित्ता नर त्ति कि चाजं । उप्पन्नविलीया खलु वमंति भत्तं मणुन्नपि ॥२॥" तओ पसत्थे तिहिकरणमुहुत्ते विहिणा गुरुसमीवे पवन्नो धम्मो सामण्णं वसुतेओ । रयणसिहोवि पत्तसम्मत्तो जाओ महाराओ। अह विनायपउत्ती K ससिवेगा सयलबलसमिद्धीए । आगंतूण पयच्छइ चंदप्पहदारियं तस्स ।।१।। अवराइयं च विजं अणेगविजासहस्सपरि वारं । वियरइ विहिणा साहणसारं कयकामियविहारं ॥२।। णाऊण वइयरमिणं सुरवेगविजाहरो वलुम्मत्तो। कय ना॥८४४।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy