Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीरत्नशिखचरि
a तम्
उपदेशपदः मंतिणा देव ! न एवमलंकियकन्नयाओ कारणं विणा को वि परिचयई, ता इट्टसिद्धिनिमित्तं केणवि सुरसरियाए महाग्रंथः
उवेहारीकयाओ एयाओ। ता एत्थं मंजूसाए अन्नमेत्थिदुगं पक्खिविय एयाओ घिप्पंतु । अन्नेण भणियं--कओ इह अन्ननारीउ, एत्तो तीरवण्णसंडाओ वाणरीदुगमेत्थ छुब्भउ । तओ अहो! सुंदरंति भणमाणेण परिंदेण पक्खित्तं
दित्तमक्कडीजुयं । तहेव ठइऊण पवाहिया पेडा । तओ विढत्तरजंतरो इवामंदाणंदरसामुगओ अम्हे गहायाऽऽगओ इमं ॥८३४||
नयरं । तेहिवि परिवायगसीसेहिं न अन्नहा वाई गुरुत्ति कयनिच्छयं नियच्छमाणेहिं चिरेण दिट्ठा कट्टपेडा । गहिऊण तुरियमुवणीया तस्स पावगुरुस्स । तस्सवि अइउकंठियस्स कहकहवि अत्थमिओ दिणनाहो । तयणु भणिया एएण विणेया--भो अज्ज तुब्भेहिं मढियाकवाडेसु तालयं दाऊण दूरे ठाइयव्वं, पउरपोकारयपि सोऊण णागंतव्वं जाव न भाणुदंसणं, सव्वहा न मम मंतसिद्धिविद्धंसणेणावयायकारिएहिं होयव्वंति अप्पाहियं विहियं मढियादुवारं। तओ सुंदरीउ सुट्ठ तुट्ठाभे गंगादेवी, अओ सग्गवासी अहं तुम्ह भत्ता दिन्नो, ता जोडियकरस्स किंकरस्स ण मे माणभंगो कायव्वो त्ति समुल्लवंतेण उग्घाडिऊण मंजूसं छूढा तग्गहणत्यं दोवि हत्था, ताव य निरोहकुवियाहि गहिओ सहसा दुटुमक्कडीहिं । अविय--"खरनहरदारियंगो तोडियकन्नो विदारियकवोलो । दंतग्गभग्गनासो कओ हयासेो पवंगीहि ।।१।। हाहा धावह सीसा एसो हं रक्खसोहिं खजामि । इय विलवंता तिव्वं पडिओ.सहसत्ति धरणीए ॥२॥ सीसावि तस्स लल्लक
पोक्किगं दुस्सहं सुणंतावि । नायाया विग्घभया किर मुरुणा वारिया म्हो ति ।।३।। ता सेावि सव्वराई तडफडता पुणो To पुणो ताहिं। निभिन्नकुच्छिवच्छो मुक्को पावोत्ति व असूहि ॥४॥ भवियव्वयानिओगा जाओ सो रक्खसेा महारोद्दो ।
11८३४॥

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448