Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 427
________________ यवयणो य एसत्ति भयाउरेण भणियं ताएण--भयवं! किमथि एत्थ कोवि उवाओ? तेण भणियमत्थि किंतु दुक्करो, जओ कुलक्खणं वत्थु परिचत्तमेव न पीडइ, पाणप्पियाओ य ताओ सबकुडुंबस्स । जइ पुण कुमारियाओ सव्वालंकारकलियाओ कट्ठमंजूसाए चेव छोढूण पच्छन्नमेव गंगाए पवाहिज'त्ति कम्मं च कीरइ, तओ सव्वं सुत्थं ।।८३३॥ हवइ । एवं तस्स पावपलवियमइ तहं मन्नमाणेण ताएण कुलरक्खानिमित्तं कारिया महई मंजूसा। हायविलित्ता लंकियाओ सोवियाओ वयं तत्थ । ठइऊण मीणसारियाइ से च्छिद्दाई, त) अपिसुणिऊण परमत्थमम्बाईण, अम्ह कुले कुमारिगाहिं गंगा दट्ठव्वत्ति भणंतेण पभाए गंतियारोवियाओ णेऊण परिव्वायगदुइएण कयसंतिकम्म पवाहियाओ अम्हे गंगाजले गओ ताओ । सविसाओ य बला नईए नीयाउत्ति रुयंतेण पारद्धं सोगकिच्चं । परिव्वायगेणवि मढियं 1गंतूण भणिया नियसीसा--जहा रे अजगंगाए भगवईए हिमवंताओ मम मंतसिद्धिनिमित्तं पूओवगरणमंजूसा आणिया, तं तुरियं गतूण हेट्ठिमतित्थे पडिच्छह । अणुग्घाडियं च आणेजह, जेण मंतविग्धो न होइति । तेषि अहो! अम्ह IM गुरुणो माहप्पंति सविम्हया गया दुतिगाउयमेत्तसंठियं भणियतित्थं । णिउणं चोवरिज तं नई निहालिउ पवत्ता । इओ य सा मंजुसा महापुरस्स नगरस्स सामिणा सुभीमेण णावाकडएण तत्थ णइजले कीलतेण दिट्ठा सा कट्टपेडा । सकोउगेण गहिया, उग्धाडिया य । तओ दळूण अम्हरूवं सविम्हयं मयणगोयरगएण मंतिं पइ संलत्तं--अच्छेरयं पेच्छ पायालकनियाओ, किंव्वा विजाहरीओ एयाओ, किंवा सग्गवहूओ, किंवा नरनाहधूयाओ । का भाईओ ! तुन्भे इय साणुणयं बहुपि भणियाहिं दुहनिब्भराहिं नय किंपि जंपियं तत्थ अम्हाहि । एत्थंतरे विनायनरिंदाकूएण जंपियं ।।८३३।।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448