Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
उपदेशपदःभोयणत्थं सगौरवमाहओ कयचलणाइसोओ निवेसिओ अग्गासणे । पवत्तं कमलकराइपरिवेसणं । तम्वेलं च तस्मश्रीरत्नमहााग्रंथः तायसमाएसेण पारद्धमम्हाहिं वीयणगेण पवणदाणं । तओ सो परिव्वायगो अम्हरूवं निरूवेतो अजुत्तगारित्ति व कुवि- शखचरि
तमएण पहओ सव्वबाणेहिं वम्महेण । तओ चिंतिउं पवत्तो-"डज्झउ वयपासंडु धिसि धिसि झाणग्गाहु, झिजउ सिव
पुरि पडउ वज वइकुंठह सग्गाहु । जइ एरिसतरणीहि सणाहु रइसोक्खु न माणउं, ता मन्नउ मयनिव्विसेसु निच्छ इं ।।८३२ अप्पाणउं ॥१॥" तहा-"जइ अच्छराहिं बंमा गंगागोरोहि खोहिओ य हरो। गोववहि गोविंदो को वयमाणो
तओ मज्म? ॥१॥" इय कयवियप्पो परिकप्पियपियालाभोवाओ अवहीरिऊण भोयणं, ठिओ किंपि झायमाणो । संभंतेण य भणिओ सिट्ठिणा-भुंजह ताव किमियाणि चिंताए, न हि सीयभत्तं सुहपरिणाम होति । तओ पुणो पुणो भन्नमाणेण किमेरिसदुक्खियाणं भोयणेणंति भणिऊण कयं कइवयगासग्गहणं परिवायगेण । भुत्तुत्तरं च पुच्छिओ सेट्टिणा महरिसी, किं पुण तुममेव दुक्खिओसित्ति । दिट्ठतायनिब्बंधण भणियमणेण-चत्तसंगाणवि अम्हाण तुम्हारिससुयणसंगो उव्वेयकारणं, अओ न तरामो तुम्हाणऽकुसलत्तं वात्तुं । एत्तियमेव कहिउं न तरामित्ति भणंता गओ नियट्ठाणं परिव्वायगा। हंत किमेयंति आउलमणेण तत्थवि गंतूण सविसेसायरसारमेगते पुच्छिओ, ताहे तेण भणियं--कि करेमि, एगओ वग्घो अन्नत्तो दोत्तडी, जओ अलंघणिजो तुम, अवत्तध्वं चेरिसं मुणिजणस्स, तथावि गोरवत्थाणं तुमंति निसामेहि तत्तं । तत्थ भायणावसरे उवविद्वेण दिट्टा मए तुह दारियांण लक्खणपंती, जणगपक्खक्खयकारिणित्ति लक्खिया य । एयसल्लायल्लिएण परिचत्तं भायणं, तुहोवरोहेण भुत्तं किंचिम्मित्तं । एयमायण्णिय महाणाणी अविसंवा
॥८३
२।।

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448