SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ उपदेशपदःभोयणत्थं सगौरवमाहओ कयचलणाइसोओ निवेसिओ अग्गासणे । पवत्तं कमलकराइपरिवेसणं । तम्वेलं च तस्मश्रीरत्नमहााग्रंथः तायसमाएसेण पारद्धमम्हाहिं वीयणगेण पवणदाणं । तओ सो परिव्वायगो अम्हरूवं निरूवेतो अजुत्तगारित्ति व कुवि- शखचरि तमएण पहओ सव्वबाणेहिं वम्महेण । तओ चिंतिउं पवत्तो-"डज्झउ वयपासंडु धिसि धिसि झाणग्गाहु, झिजउ सिव पुरि पडउ वज वइकुंठह सग्गाहु । जइ एरिसतरणीहि सणाहु रइसोक्खु न माणउं, ता मन्नउ मयनिव्विसेसु निच्छ इं ।।८३२ अप्पाणउं ॥१॥" तहा-"जइ अच्छराहिं बंमा गंगागोरोहि खोहिओ य हरो। गोववहि गोविंदो को वयमाणो तओ मज्म? ॥१॥" इय कयवियप्पो परिकप्पियपियालाभोवाओ अवहीरिऊण भोयणं, ठिओ किंपि झायमाणो । संभंतेण य भणिओ सिट्ठिणा-भुंजह ताव किमियाणि चिंताए, न हि सीयभत्तं सुहपरिणाम होति । तओ पुणो पुणो भन्नमाणेण किमेरिसदुक्खियाणं भोयणेणंति भणिऊण कयं कइवयगासग्गहणं परिवायगेण । भुत्तुत्तरं च पुच्छिओ सेट्टिणा महरिसी, किं पुण तुममेव दुक्खिओसित्ति । दिट्ठतायनिब्बंधण भणियमणेण-चत्तसंगाणवि अम्हाण तुम्हारिससुयणसंगो उव्वेयकारणं, अओ न तरामो तुम्हाणऽकुसलत्तं वात्तुं । एत्तियमेव कहिउं न तरामित्ति भणंता गओ नियट्ठाणं परिव्वायगा। हंत किमेयंति आउलमणेण तत्थवि गंतूण सविसेसायरसारमेगते पुच्छिओ, ताहे तेण भणियं--कि करेमि, एगओ वग्घो अन्नत्तो दोत्तडी, जओ अलंघणिजो तुम, अवत्तध्वं चेरिसं मुणिजणस्स, तथावि गोरवत्थाणं तुमंति निसामेहि तत्तं । तत्थ भायणावसरे उवविद्वेण दिट्टा मए तुह दारियांण लक्खणपंती, जणगपक्खक्खयकारिणित्ति लक्खिया य । एयसल्लायल्लिएण परिचत्तं भायणं, तुहोवरोहेण भुत्तं किंचिम्मित्तं । एयमायण्णिय महाणाणी अविसंवा ॥८३ २।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy