Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 429
________________ ॥८३५॥ गाणोवलद्धनियमरणकारणो दारुणायारो ॥५।। एएग मह पियाओ हरियाओ मक्कडीपओगेण । वावाइओ य अहगंति आसुरुत्तो सुभीमस्स ।।६।। पत्तो इमम्मि नयरे वहिऊण य तं नरिंदमह तेण । निव्वासियं पुरमिणं दावि य अम्हे पमो* तूणं ।।७।। संजोइओ य एसा रूवपरावत्तिकारओ दुविहो । अंजणजोगा सयमेव लक्खिओ जो तए सुहय ! ॥. एसो पुणवुत्तंतो एएणम्हं जहट्ठिओ सिट्ठो । नेहग्गहं महंतं नियहिययत्थं कहतेण ॥९॥" ता महासत्त! एस अम्ह वृत्तत्तो निम्विन्नाओ अम्हे संपणं सुन्नारनवासाओ एयाओ, मोएह कहंचि एत्तो कयंतघोराओ जाउहाणाउत्ति । तमायणिऊण पत्थणभंगभीरुणा कारुन्नसारयाए तल्लावेणुल्लासियमाणसेण भणियं सुमित्तेण -कत्थ पुण सो गओ, कत्तियदिणंते तुम्ह समीवमागच्छइ? ताहि च भणियं-सो रक्खसदीवं गंतूण दोहिं तिहिं दिणेहि इच्छाए आगच्छइ, तुरियमाहूओ विवरीयत्तेण पक्खमासोवि चिट्ठइत्ति, अज्ज पुण नियमेण निसाए आगमिस्स इत्ति । ता तुमए हेट्ठिमभूमीए रयणवक्खारगएण जीवियरक्खा कायब्वा, सुए जहाजुत्तमायरिज्जासित्ति । ताहे तोक्वायं तुरियं वाहरियम्वोत्ति भयंता पुणरवि ताओ उट्ठी काऊण निलुक्को सुमित्तो। रक्खसेवि पओसपत्तो सहावत्थाओ ताओ काऊण वीछी ! कहमज माणुसगंधोत्ति वाहरंतो णणु अम्हे चेव माणुसीउत्ति बितीहिं पञ्चाइओ एयाहि । तओ रयणिमच्छिय वच्चंतो देव ! बीहामोत्ति एगागिणीओ ता तुरियमागंतव्वति भणिओ गओ अहिप्पेयट्टाणं । सुमित्तेणावि गहिया अंजणसमुग्गया माणुसीओ काऊण ओयारियाओ ताओ। पुणोवि कयकमेलगीभावाओ आरोविय रयणभायराओ गहाय चलिओ महासालाभिमुहं । कइवयदिणतेहिं मिलिओ एगस्स भूयतंतणि उणविन्जासिद्धस्स । साहियसभावो य धीरविओ तेण । ताव य कयलल्लकरूवो घोरट्टहासु ॥३५॥

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448