Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 399
________________ ( सलक्खे तक्खणमेयाण सेा सुवघ्नस्स । दावेइ वित्तिदाणं एत्तियकोडीओ पुण तोसा ॥३७३। रइयम्मि समोसरणे समागए देवदाणवसमूहे । संतेउरो सपुत्तो सपरियणो निग्गओ स पुरा ॥३७४।। अभिवंदिओ य सामी निसामिओ मुक्खसाहगो धम्मो । तत्कालमेव उल्लसियबहलभावो भणइ एवं ॥३७५।। भयवं ! सचिवसुओ मे किमेस रज्जस्सिमस्स ॥८०५॥ मज्झम्मि । दूरं मणप्पिओ भाइ भयवया भासियं तत्तो ।।६७६।। जह एत्तो जम्मे अट्टमम्मि तुह कीरभावभाइस्स । एसो आसि कलत्तं कहिए एमाइवुत्तंते ॥३७७॥ जायं जाईसरणं दढमारूढो मणे स वेरग्गं । विन्नवइ भुवणभाणुं जोडियकरसंपुडो एवं ॥३७८।। भयवं ! तुह पयमूले मूले सयलाण पत्थियत्थाण । इण्हि गिण्हामि वयं परं सुयं ठाविउं रज्जे ॥३७९।। तो भगवयावि भणियं णो पडिबंधी खमा इहं काउं । जं उत्तमाण मोक्खं मोत्तण न पत्थणिज्जति ।।३८०॥ निययम्मि पयम्मि पइट्ठिऊण पुत्तं पगिट्ठसंजोगा। गिण्हइ वयं सुविम्हयहेऊ सव्वस्स भुवणस्स ॥३८१।। सावि य तस्स वयस्सो सममेव पवज्जए वयं सम्मं । कालेण केवलं पाविऊण पत्ता दुवेवि सि ॥३८२।। विसयब्भासवसाओ पइजम्मं खीयमाणमोहमला । बढतकुसलकिरिया इय मोक्खपसाहगा जाया ॥३८३।। इति । _ संग्रहगाथाक्षरार्थः,-शुकः कश्चिन्तमञ्जरीभिः कृतजिनप्रतिमापूज आसीत् । तस्य च मरणमभूत् । स च राजपल्याः कुण्डलस्वप्नसूचितः पुत्रो जातः । तथा तस्य जन्मनि नालनिखननार्थं भूमौ खन्यमानायां निधिरुद्धटितः तस्य निधिकुण्डल इति नाम कृतम् । कलाश्च गृहीताः । यौवनं प्राप्तः । स्त्रीषु ना रागः संभूतः ।।९७४।। इत्येवं शुकिकाया अप्यन्यत्र नगरान्तरे राजदुहितुर्जातायाः सत्या न नैवापरपुरुषे क्वचिदपि रागः समभूत् । मुक्त्वैकं समाणितासाधारण ॥८०५।

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448