Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
भावाभ्यासेनरसुन्दशरज्ञातम
उपदेशपदाच। निष्क्रमणं जातमिति ॥९८४।। ब्रह्मेन्द्रो ब्रह्मलोकप्रभुभूता, भागाश्च्यवनम् । ततो राजसुतः प्रियङ्कर इति नामा । __ महाग्रंथ | स च चक्रवत्तित्वं प्राप्तः । अस्याश्चन्द्रकान्ताया मन्त्रित्वम् । अतिशयप्रीत्या परस्परं चिन्ता जाता मूनमावयाः कश्चिज
IX न्मान्तरगतस्नेहानुबन्धः समस्तीत्येवंरूपा ।।९८५।। अर्हदागमे पृच्छा प्रवृत्ता । शिष्टे भगवता संवेगा जातः । ततः
'चरण'त्ति चरणपरिणामः । इतिः पूर्ववत् । ततः प्रव्रज्या दीक्षा गृहीता । तस्यां च चित्राभिग्रहपालना ततः श्रेणी ॥८०८ ॥ क्षपकश्रेणीलक्षणा, ज्ञानं च केवललक्षणं, सिद्धिश्च सर्वकर्मोपरमलक्षणा वृत्तेति ॥९८६।।
॥ समाप्तं चेदं विषयाभ्यासगतं शुकोदाहरणमिति ।। भावभासाहरणं णेयं अच्च ततिव्वभावोत्ति । णिव्वेया संविग्गो कामं परसुंदरो राया ॥९८७।। __ अथ भावाभ्यासोदाहरणं ज्ञेयमत्यन्तमतीवतीव्रभाव उत्कटपरिणामः । इति: पूर्ववत् । निर्वेदात् स्वयमेव विहितासमंजसव्यापारोकेंगरूपात् संविग्नो मोक्षाभिलाषुकः काममत्यर्थं नरसुन्दरो राजा ।।९८७।। ___ अर्थतद्वक्तव्यतामेव संगृह्णन् गाथासप्तकमाह ;-- जगरी उ तामलित्ती राया परसुंदरो ससा तस्स । बंधमई परिणोया अवंतिरण्णा विसालाए ॥९८८॥ अइरागपाण वसणे मंडलणास सचिवऽण्णठावणया । मत्तपरिट्ठावणमुत्तरिज्जलेहो अंणागमणं ॥९८९॥ मयविगम लेह कोवे देवीविण्णवण तामलित्तगमो । उज्जाणरायठावण देवीपवेसे णिवागमणं ॥९९०॥ भुक्खा कच्छगे कक्कडि तेणऽवदार लउडेण मंमम्मि । मोहो रायागमऽवट्ट चक्क कोट्टाए अवणयणं ।।९९१॥
।।८०८॥

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448