Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।।८२९ ।।
परमत्थो, तं पुण पत्थावे तुम्ह साहिस्सं ति । तमायण्णिय सुट्ठयरं विम्हिओ वीरंगयकुमारो । इओ य तम्मि नयरे अत्तो राया कयंतातिहितं पत्तो त्ति अहिया सियगयतुरयाइपंचदिव्वयं परिब्भमंतमागयं तं पएसं । तओ गुलुगुलंतेण दंतिणा कयाभिसेयमारोविओ निययकंधराए रायसुओ । अलंकिओ छत्तचामरेहिं जयइ महाराओ त्ति भणतेहि पणमिओ मंतिसामंतेहिं । विन्नत्तो य नयरपवेसं पइ । साय असंभावणिज्जसंपत्तिविम्हिओ पवत्तो मित्तमुहमवलोइउं । मित्तो उण सुत्थीहूओ ताव मम पियवयंसो, अहंपि जहिच्छमच्छामि पच्छतो इयम्मि एयमुहकमलं पलोएमाणोत्ति संपहारिऊण तुरियमोसरिओ । तओ विभागाओ पविट्ठो नयरब्भंतरं, परिणाविओ य पुत्रपत्थिवतणयाओ अट्ठकष्णाओ । ताव अखलियसासणं रज्जमणुहवंतो चिट्ठइ । सुमित्तोवि परिब्भमंतो दिट्ठो पुरिसदेसणीओ रइसेणभिहाणाए पन्नगणा दुहियाए । ससिणेहं च निज्झाइओ तुरियं । तओ विन्नायतयाकूयाए संगोरवमाहूओ स मयहरिगाए । त्रितियं च सुंदरागिई एस महाधणा लक्खिज्जइ । अवि य " जइवि हु पत्थति परं जइवि तविज्जंति तिव्ववसणेण । तहवि सा वाणीवि थिरा धणद्वाण ॥ १ ॥ जइवि न दीसइ पयडा तहावि लीलाइएहि अंगस्स । एज्जइ लच्छी ललियंगणा य पुरिसाण साहीणा ||२||" एवं संपरिभाविय तीए कया सुमित्तस्स पवरा परिवत्ती । इयरेणावि रइसेणरूवालोयणुद्दीवियमयणाणलेण चितियं -- कणयं कुरगाराणं रंभाथारूरुयाण महदासा । वेसाण हलिद्दारायसरिसपेमाओ जं हुंति ॥ १ ॥ रति धणे पणगणाओ न गुणेसु कुंदधवलेसु । सज्जति चिलीणे मच्छियाओ घणचंदणं मोत्तुं ||२||" जाणामि अहमिणं, तहावि मम मणो बलाए एयं । तरुणिमणुसरइ तो चिट्ठामि किचि कालमिहेवत्ति संपहारिऊण ठिओ एसा ।
॥८२९।

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448