Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 422
________________ श्रीरत्नशिखचरि र तम् उपदेशपदा कयप्पणामं पडिच्छिया करसंपुडेण मणिणो । चितियं च-अहो! सबमेयं-"पहरइ रणे पुरत्थं होइ सहायं वणे सम- महाग्रंथः ! तेण । अइसुत्तस्सवि जग्गइ नरस्स पुवक्कियं कम्मं ॥१॥" सव्वहा महापुन्नभंडारो एस कुमारो, जस्स देवावि एवमुवगरंतित्ति । एत्थंतरे तिरोहिओ जक्खो । तओ विउद्धो कुमारो । पुणोवि पत्थिया। वारिओ सुमित्तेण फलाइभक्खणाओ कुमारो । तिरत्तोववासेण पत्ता महासालणयरुज्जाणं । ताहे दंसियं नीलमणि सुमित्तेण, भणिओ कुमारो-पूएहि एयं ॥८२८॥ मणिरयणं, जेण राया भवाहि । विम्हिएण भणियमणेण मित्त! कुओ पुण इमंति? सुमित्तेणावि सामण्णेण ताव तुहपुण्णाणुभावो, विसेसं पुण पत्तरजस्स पिसुणिस्सामित्ति वुत्ते कयमणि रयणपूओवयारो 'कहमिवेदाणी मित ! रजलाभा भविस्सइ'त्ति सविम्हओ निसन्नो सहयारछाहियाए रायउत्तो । इयरेणावि लयामंडवम्मि पूइऊण विहिणा चिंतामणी पत्थिओ सरीरट्टिइसामग्गि । अचिंतसामत्थओ य रयणस्स तक्खणा चेव तत्थागया अंगमद्दया । सविणयमभंगियसंमहिया दावि तेहिं । तओ समागया सुगंधुव्बट्टणसणाहपाणिपल्लवाओ तरुणिरमणीओ । तीहिं उव्वट्टिया दोवि । तओ उवढिओ मजणविही । तओ तक्खणुप्पन्नेसु विचित्तविहाणगेसु मजणगमंडवेसु मणिरयणकिरणचक्कवालोवदंसियसकसरासणेसु कणयमयपवरासणेसु सुगंधनीरभरियभूरिभिंगारेहिं मणहरगीयाउन्जनट्टसारं पहाविया दोवि दिव्बंगणागणेहिं । परिहाविया देवंगवत्थाई । कयपुप्फविलेवणोवयाराण य उवट्टिओ सव्वकामगुणोवेयं खजाइसंगओ भायण वत्थारो। तओ पहइपाललीलाए जिमियाण इंदजालमिव तिरोहियं खणेण सयलं पहाणभौयणोवगरणपरियणं । ताहे विम्हिएण संलत्तं रायनंदणेण-वयंस! किमच्छरियं, कि णीलमणिप्पभावो एस? मित्तेण भणियं-कुमार! नेयमेवं, किंतु अन्नो एत्थ ॥८२८॥

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448