Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
का
उपदेशपदा गुणं निधिकुण्डलमिति । गापितश्च तया निजाऽभिप्रायः । ततो गुरुजने चिन्ता संवृत्ता । मंत्रिणो ज्ञाने पुरुषानुरागविषये. विषयामहाग्रंथः जाते सति उष्टयाश्चरिकारूपाः सर्वत्र प्रहिताः । नामादि च नामस्थानरूपादिलक्षणं प्रतिच्छन्दकारूढं राजपुत्राणां दर्शितं
O दृष्टान्ततस्याः ॥९७६॥ इतरस्यापि निधिकुण्डलस्य स्वस्वप्ने दृष्टायां तस्यां रागोऽभूत् । तस्यास्तु तत्कीत्तिसमाकर्णनेन रागः
| सङ्ग्रहसम्पन्न एवेत्यपिशब्दार्थः। मिथः परस्परम् । इति च्छन्दःपूरणार्थः। चित्रे प्रतिबिम्बरूपे विषयभूते दर्शनाज्ज्ञाने सम्पन्ने गाथार्थ:
सति वरणं कन्यकायाः। तता लाभः संवृत्तः। विवाहार्थं गमने निधिकुण्डलस्याटवीमध्येऽश्वहरणं सम्पन्नम् । इति प्राग॥८०६॥
वत् ॥९७६।। मन्त्रार्थिना कापालिकेन हृता पुरन्दरयशा घातार्थमण्डले निवेशिता । अत्रान्तरे तस्य दर्शनं निधिकुण्ड: लस्य सञ्जातं, मोक्षश्च तस्याः कृतः । गमनं च श्वशुरगृहे। विवाहो वृत्तः। भोगा लब्धाः । अन्यदा पितृवधः सम्पन्नः । कन्धराज्येन च निधिकुण्डलेन चैत्यभुवनमकारि । तीर्थकरसमीपे दीक्षा प्रतिपन्ना ।।९७७।। ततः सौधर्मे देवतयात्पन्नस्य तस्य कलत्रस्य भोगाः संवृत्ताः । च्यवनं च तस्मात् । जातश्च नुपसुतो ललितांगनामा । कलाग्रहो वयश्च सम्पन्नम् । इतिः प्राग्वत् । इतरा पुरन्दरयशा नरेन्द्रदुहिता समजनि । स्वयंवरों विहितः तत्रागमनं बहूनां राजपुत्राणाम् ।।९७८।। मिलितेषु च राजपुत्रेषु चतसृषु कलासु पृच्छा विहिता । कथमित्याह-ज्योतिषविमानधनुर्गरुडेषु, चः पूरणार्थः, विशेषो
८०६॥ यस्यास्ति स मां परिणयतु । ततो धनुर्विद्यायां ललिताङ्गे सातिशये जाते रागस्तस्याः प्रकटीबभूव । अत्रान्तरे मदनास्थानादतितीव्रमन्मथोद्रेकलक्षणात् केन विद्याधरेणोत्पत्य सहसा तस्या अपहरणं च कृतम् ॥९७९।। ततो ज्ञानं विद्यशस्य ज्योतिषिकस्य समभूत्, यथाऽसौ जीवति, अमुत्र स्थाने सङ्गोपिताऽऽस्ते । ततो विमानघटना विमानविद्याविदा

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448