Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 415
________________ ॥८२१॥ जणदगसिंचण संका मोहो भगवंत पुच्छ कहणा य। आगमणे एसो सा विम्हय गंभीरधम्म कहा ||१०२१ ।। gift उदर्गाबिंदु जह पक्खित्तं महासमुद्दम्मि । जायति अक्खयमेवं पूजावि हु वीयरागेसु ।। १०२२।। उत्तमगुणबहुमाणो पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी पूजाए वीयरागाण ।। १०२३ ।। एएणं बीजेणं दुखाई अपाविऊण भवगंहणे । अञ्च तुदारभोगो सिद्धो से अट्टमे जम्मे ।। १०२४।। कणगउरे कणगधओ राया हाऊण सरयछणगमणे । दट्ठूण वइससमिणं जाओ पत्तेयबुद्धोत्ति ||१०२५ ।। मंडुक्कसप्पकुररजगराण कूरं परंपरग्गसणं । परिभाविऊण एवं लागं होणाइमेयंति ||१०२६॥ मंडुको इव लोगो होणो इयरेण पन्नगेणंव । एत्थ गसिज्झति सोवि हु कुररसमाणेण अत्रेण ॥। १०२७ ।। सोवि य न एत्थ सवसो जम्हा अजगरकयंतवसगोत्ति । एवंविहेवि लोए विसयपसंगो महामोहो ।।१०२८ ।। इय चितिऊण य भयं सम्मं संजायचरणपरिणामो । रज्जं चइऊण तहा जाओ समणो समयपावा ||१०२९ ।। सिद्धो य केवलसिरि परमं संपाविऊण उज्झाए । सक्कावयारणामे परमसिवे चेइउज्जाणे ॥१०३०|| काकन्दी नाम मध्यदेशावतंसभूता सद्भूतभावसंभूतिहेतुः पुरुहूतपुरसमृद्धिस्पर्द्धनी पुरी समभूत् । तस्यां च कदाचिच्चित्रीति निखिलभुवनजनो जनितजनताप्रमादगुणग्रामो ग्रामाकरनगरपुरपूरपृथं पृथ्वीं पर्यटन् कश्चित् तीर्थकृत् समवसृतः । तत्र च समवसरणे चलामलचामरविसरवीजिततनौ शरच्छशांकमण्डलोज्ज्वलपुण्डरीकत्रितयतलभागवर्त्तिनि भगवति धर्मदेशनां विदधति, नानाविधयानवाहन समारूढप्रौढप्रतिपत्तिपरिगते गन्धसिन्धुरोद्ध, रस्कन्धमधिष्ठिते छत्रच्छन्ननभस्तले ॥८२१॥

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448