Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।।८२३॥
| तेन प्रयुक्तावधिना पूर्वभवानुभूतमवगम्य जिनवन्दनाथं तेनागमने कृते 'एष देवः सा स्त्री' इति पुनरपि भगवता निवेदिते विस्मयो लोकानां समभूत्, यथा-अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्यमिति । ततो भगवता गंभीरा धर्मकथा कर्त्तमारब्धा यथा स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति ॥१०२१॥ यत एकोउप्युदकबिन्दुर्जलावयवरूपो, लिंगव्यत्ययः प्राकृतत्वात्. यथा प्रक्षिप्तो महासमुद्रे स्वयंभूरमणादौ जलराशौ जायते अक्षत आश्रयशोषाभावादक्षयः, एवं पूजापि, हुः पूर्ववत्, वीतरागेष्वर्हत्सु । इति ॥१०२२।। तथा उत्तमगुणेषु प्रधानगुणेषु जिनेषु, वीतरागत्वादिषु वा जिनगुणेषु बहुमानपक्षपात उत्तमगुणबहुमानः स पूजया वीतरागाणां भवतीति सम्बन्धः, पूजकस्येति गम्यते । तथा पदमवस्थानमुत्तमसत्त्वमध्यकारे प्रधानप्राणिनां प्रधानाशयविशेषाणां वा जिनगणधरनाकिनरनायकादीनां मध्ये ; तथा, उत्तमधर्मप्रसिद्धिः प्रधानधर्मस्य पूजाकाले प्रकृष्टपुण्यकर्मबंधरूपस्याशुभकर्मक्षयरूपस्य च कालान्तरे क्रमेण यथाख्यातचारित्ररूपस्य च निष्पत्तिर्भवति । अथवा उत्तमधर्मप्रसिद्धिजिनशासनप्रकाशः पूजयाऽभ्यर्चनेन वीतरागाणां जिनेन्द्राणाम् ॥१०२३।। प्रस्तुतमेवाह--एतेन बीजेन पूजाप्रणिधानलक्षणेन दुःखानि दारिद्र्यादीन्यप्राप्य भवगहने संसाराण्येऽत्यन्तोदारभोगः--अतिप्रधानशब्दादिविषयसुखः सन् सिद्धोऽसावष्टमे मनुष्यजन्मनि । एते चाष्ट भवाः सप्तभिर्देवभवरन्तरिताः पृथगेव ग्राह्याः। अन्यथोभयजन्मगणनायामष्टमो देवभव एव | स्यात् । न च तत्र सिद्धिः संभवतीति ।।१०२४।। यथा चाष्टमजन्मनि सिद्धस्तथाह-कनकपुरे कनकध्वजो राजा भूत्वा शरत्क्षण इन्द्रोत्सवस्तदर्थं नगराद् बहिनिर्गमने कृते दृष्ट्वा वैशसमसमंजसमिदं वक्ष्यमाणं जातः प्रत्येकबुद्धः । इतिः
1८२३॥

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448