Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 419
________________ । ८२५॥ थिओ सुग्गामो नाम गामा तत्थ य पयइभद्दओ विणयजवाइगणसंगओ संगओ नाम पामरो अहेसि । तेण य कयाइ कहिंचि तत्थागयाणं मुणीणं सबहुमाणं दिन्नो रयणिनिव्वाहणत्थमुवस्सओ। कया य सहरिसेण पज्जुवासणा । साहूहिवि कया से अक्खेवणी धम्मदेसणा । कहं । मायंगा गिरिसिंगतुंगतणणो दाणंबुसित्तंगणा, निच्चं कंचणसंकलच्चियगणा णाणा हरीणं गणा । सामंता पणयप्पणामपवणा सेवाविहाणुज्जया, देसा पट्टणगामकब्बडघणा लभंति धम्मेण भो ॥१॥ पासाए वसही मही वसगया तारं तहतेउरं, कोसो सुठ्ठ अणि ट्ठिओ मणहरं गंधवनट्टाइयं । देव्वा देहजुई जसो ससिसियं सारं बलं पारुस, जं जं वा भवणे सुहं सुहतरं धम्मेण तं लब्भए ॥२॥ जं पढेंसुयदेवदूसयसरीसारं विचित्तं वरं, मुत्ता, हारयहारि जं च विविहं ते उज्जलं भूसणं । कप्पूरागरुकुंकुमाइसुहया भागंगभूईवि जं जीवाणं सयलं तमब्भुयगुणं धम्मस्स लीलाइयं ॥३।। ता महाभाग ! करेहि किंचि धम्मकम्म, जेण जम्मतरे सहभायणं हाहि, ति मुणीहिं भणिएण चितियं संगएण को धम्मो, कहं वा कीरइत्ति विनाणंपि मे नत्थि, दूरे ताव तकरणं, वच्छलया य ममेगतेण भगवओ, ता करेमि उचियमेयाएसं ति । भणियं च भयवं! कुवाससिया अणभिन्ना धम्मसरूवस्स, तहा हि आणवेह जमम्हाणमुचियं ति । ततो साहूहि जोग्गं तमवगच्छिय उवइट्टो पंचनमोकारो, भद्द! पावभक्खणो एस मंता, ता सव्वायरेण तुमए तिसंझं तओ पंच अट्ट वा वारे नियमओ पढियव्वओ, विसेसओ भायणसयणेसु न मोत्तव्वा खणंपि एत्थ बहुमाणो,त्ति बहुविहमणुसासिऊणमुवगया अन्नत्थ साहुणो । इयरोवि भावसारं गुरुवयणं चिरमणुचरिऊण, सरीरपरिच्छायं काऊण, पंचनमेक्किारसरणनिच्छओवज्जियपुन्नप्पभावेण समुपन्नो पुहइवरंगणातिलए सयलसिरिकुलनिलए संडिल्लविसयसुंदरे नंदिपुरनयरे ॥८२५।

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448