________________
। ८२५॥
थिओ सुग्गामो नाम गामा तत्थ य पयइभद्दओ विणयजवाइगणसंगओ संगओ नाम पामरो अहेसि । तेण य कयाइ कहिंचि तत्थागयाणं मुणीणं सबहुमाणं दिन्नो रयणिनिव्वाहणत्थमुवस्सओ। कया य सहरिसेण पज्जुवासणा । साहूहिवि कया से अक्खेवणी धम्मदेसणा । कहं । मायंगा गिरिसिंगतुंगतणणो दाणंबुसित्तंगणा, निच्चं कंचणसंकलच्चियगणा णाणा हरीणं गणा । सामंता पणयप्पणामपवणा सेवाविहाणुज्जया, देसा पट्टणगामकब्बडघणा लभंति धम्मेण भो ॥१॥ पासाए वसही मही वसगया तारं तहतेउरं, कोसो सुठ्ठ अणि ट्ठिओ मणहरं गंधवनट्टाइयं । देव्वा देहजुई जसो ससिसियं सारं बलं पारुस, जं जं वा भवणे सुहं सुहतरं धम्मेण तं लब्भए ॥२॥ जं पढेंसुयदेवदूसयसरीसारं विचित्तं वरं, मुत्ता, हारयहारि जं च विविहं ते उज्जलं भूसणं । कप्पूरागरुकुंकुमाइसुहया भागंगभूईवि जं जीवाणं सयलं तमब्भुयगुणं धम्मस्स लीलाइयं ॥३।। ता महाभाग ! करेहि किंचि धम्मकम्म, जेण जम्मतरे सहभायणं हाहि, ति मुणीहिं भणिएण चितियं संगएण को धम्मो, कहं वा कीरइत्ति विनाणंपि मे नत्थि, दूरे ताव तकरणं, वच्छलया य ममेगतेण भगवओ, ता करेमि उचियमेयाएसं ति । भणियं च भयवं! कुवाससिया अणभिन्ना धम्मसरूवस्स, तहा हि आणवेह जमम्हाणमुचियं ति । ततो साहूहि जोग्गं तमवगच्छिय उवइट्टो पंचनमोकारो, भद्द! पावभक्खणो एस मंता, ता सव्वायरेण तुमए तिसंझं तओ पंच अट्ट वा वारे नियमओ पढियव्वओ, विसेसओ भायणसयणेसु न मोत्तव्वा खणंपि एत्थ बहुमाणो,त्ति बहुविहमणुसासिऊणमुवगया अन्नत्थ साहुणो । इयरोवि भावसारं गुरुवयणं चिरमणुचरिऊण, सरीरपरिच्छायं काऊण, पंचनमेक्किारसरणनिच्छओवज्जियपुन्नप्पभावेण समुपन्नो पुहइवरंगणातिलए सयलसिरिकुलनिलए संडिल्लविसयसुंदरे नंदिपुरनयरे
॥८२५।