SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ शुद्धानुष्ठानि रत्नशिखकथा उपदेशपदः पारुसोवहसियपंचाणणस्स पउमाणणस्स गरवइणो पियपणइणीए कुमुइणीए देवीए कुच्छिसि पुत्तत्ताए । रयणरासिसुवि- महााग्रंथः णयसूइयत्तेण कयरयणसिहाभिहाणो सुहेण पत्तो सुकयकलाकलावोवलंभं जोव्वणारंभं । परिणाविओ य पिउणा कुमारकलाकोसल्लातिसयसवणाणुरंजियं सुकयायट्टियं लच्छि पिव सयंवरमागयं सुकोसलाभिहाणं कोलाहिवधूयं । अन्नया देवी दंसियसीसकेसुप्पाइयवेरग्गा तस्स रजं दाऊण पियासंगओ गओ वणवासं पउमाणणनियो । इयरो य कोमुइमयंकाव्व ॥८२६॥ अखंगमंडलालंकिओ अणुरत्तमंतिसामंतविंदो जाओ महानरिंदो। अइकोउयं च एयस्स अक्खाइयासु । अओ देइ वित्ति कहगभट्टाणं, निसामेइ अउव्वा अउव्वकहाओ, हरिसिज्जइ बहुकोउगभरिएहिं महासत्तचरिएहिं, वियरइ तेसिं तुट्टिदाणं । ___ अन्नया पारद्धं कहगभट्टण वीरंगयसुमित्तमित्तजुयलकहाणयं,;-अत्थि समुद्दम्मिव मदालच्छिनिवासे महादयभरसुन्दरे य विजयउरे नयरे सूरस्स व बहुतमारिविद्धंसणावलद्धपसिद्धिणो सूरंगयनरिदस्सा पुव्वावज्जियपुन्नोदओवणीयरूवाइगुणसंगओ विरंगओ नाम कुमारो । सो उण चिंतामणी अत्थिसत्थस्स, वज्जपंजरं सरणागयाणं, अम्मापियरं दीणदुहियाणं, ऊसरधरणी दुन्नयधन्नाणं । तस्सा य महामंतिपत्तो सुमित्तो णाम मित्तो। तेण य सब्भावसिणेहनिब्भरेण सद्धिमभिरममाणस्स कुमारस्सा कयाइ जाओ समुझावो-गंतूण देसंतरं, करेमो नियपुन्नपरिच्छं, कहं पुण जणणिजणयाणि मुच्चिस्संति ति उवायमग्गणुज्जयाणं अण्णया उज्जाणे कीलावाउलाण सरणं सरणंति भणंता निवडिओ वीरंगयकुमारस्स चरणेसु कयवज्झमंडणो कोवि चोरपुरिसो । पत्ता य तयणुमग्गेण दंडवासिया । भणिउं च पवत्ता-कुमार ! एस पावतक्करो सुदत्तसेट्ठिमंदिराओ खत्तमुहेण णिग्गच्छंतो अम्हेहिं गहिओ, देवसासणाओ य सूलारोवणणिमित्तं वज्झभूमिमुव ॥८२६।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy