________________
॥८२१॥
जणदगसिंचण संका मोहो भगवंत पुच्छ कहणा य। आगमणे एसो सा विम्हय गंभीरधम्म कहा ||१०२१ ।। gift उदर्गाबिंदु जह पक्खित्तं महासमुद्दम्मि । जायति अक्खयमेवं पूजावि हु वीयरागेसु ।। १०२२।। उत्तमगुणबहुमाणो पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी पूजाए वीयरागाण ।। १०२३ ।। एएणं बीजेणं दुखाई अपाविऊण भवगंहणे । अञ्च तुदारभोगो सिद्धो से अट्टमे जम्मे ।। १०२४।। कणगउरे कणगधओ राया हाऊण सरयछणगमणे । दट्ठूण वइससमिणं जाओ पत्तेयबुद्धोत्ति ||१०२५ ।। मंडुक्कसप्पकुररजगराण कूरं परंपरग्गसणं । परिभाविऊण एवं लागं होणाइमेयंति ||१०२६॥ मंडुको इव लोगो होणो इयरेण पन्नगेणंव । एत्थ गसिज्झति सोवि हु कुररसमाणेण अत्रेण ॥। १०२७ ।। सोवि य न एत्थ सवसो जम्हा अजगरकयंतवसगोत्ति । एवंविहेवि लोए विसयपसंगो महामोहो ।।१०२८ ।। इय चितिऊण य भयं सम्मं संजायचरणपरिणामो । रज्जं चइऊण तहा जाओ समणो समयपावा ||१०२९ ।। सिद्धो य केवलसिरि परमं संपाविऊण उज्झाए । सक्कावयारणामे परमसिवे चेइउज्जाणे ॥१०३०||
काकन्दी नाम मध्यदेशावतंसभूता सद्भूतभावसंभूतिहेतुः पुरुहूतपुरसमृद्धिस्पर्द्धनी पुरी समभूत् । तस्यां च कदाचिच्चित्रीति निखिलभुवनजनो जनितजनताप्रमादगुणग्रामो ग्रामाकरनगरपुरपूरपृथं पृथ्वीं पर्यटन् कश्चित् तीर्थकृत् समवसृतः । तत्र च समवसरणे चलामलचामरविसरवीजिततनौ शरच्छशांकमण्डलोज्ज्वलपुण्डरीकत्रितयतलभागवर्त्तिनि भगवति धर्मदेशनां विदधति, नानाविधयानवाहन समारूढप्रौढप्रतिपत्तिपरिगते गन्धसिन्धुरोद्ध, रस्कन्धमधिष्ठिते छत्रच्छन्ननभस्तले
॥८२१॥