SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ शुद्धयोगे दुर्गतानारी उपदेशपदः स्तयोरजनि । तदनु सुरेषु वैमानिकेषु भोगा: सम्भूताः। कालेन च च्यवनं देवलोकात् । सूरतेजोजीवः क्वचिन्नगरे वणि- महाग्रंथ कसतः सम्पन्नः, देव्याश्च लंखगृहे जन्म पुत्रीभावेन । कलाग्रहणमुभाभ्यामपि कृतम् ॥१०१६।। द्वयोरपि प्राप्ततारुण्ययोरन्यत्र स्त्र्यन्तरे पुरुषान्तरे चारागो रागाभावः सम्पन्नः । कालेन च गच्छता कदाचिद् द्वयोरपि परस्परं दर्शनम भूत् । ततश्चक्षुरागे दृष्टिरागलक्षणे कथंचिदनिवर्तमाने द्वयोरपि परिणयनमजायत । ततश्च गर्दा परस्परायोग्यसम्बन्धा॥८२०।। पवादरपा सर्वत्र प्रवृत्ता । तां चावधार्येव हिण्डनं देशान्तरपर्यटनलक्षणमारब्धं ताभ्याम् । प्रस्तावे च यतिदर्शनाच्छुद्धसमाचारसाधुसमवलोकनात् स्मरणेन प्रागनुभूताया जाते बोधिश्च धर्मप्राप्तिलक्षणः समजनि तयारिति ।।१०१७।। इय थोवोवइयारो एसो एयाण परिणओ एवं । सुद्धे पुण जोग्गम्मि दुग्गयनारि उदाहरणं ॥१०१८॥ इत्येवं स्तोकोऽप्यतीचारो रागद्वेषलक्षण एष यः प्रागुक्तः एतयोः परिणत एवमनुचिताचारहेतुतया । तस्मात् सर्वथा शुद्धाचारपरेण मतिमता भाव्यमिति । अत्र शुद्ध पुनर्योगे समाचारे दुर्गतनारी वक्ष्यमाणलक्षणा उदाहरणं वर्तते इति ॥१०१८॥ एतदेव संक्षेपतस्तावदाह ;सुव्वति दुग्गयनारी जगगुरुणो सिंदुवार कुसुमेहिं । पूजापणिहाणेणं उववन्ना तियसलेोगम्मि ॥१०१९।। श्रूयते जिनागमे दुर्गतनारी दरिद्रा जरती स्त्री जगद्गुरोः सिन्दुवारकुसुमैनिगुण्डीपुष्पैः कृत्वा यत् पूजाप्रणिधाIN नमभ्यर्चनाभिलाषस्तेनोपपन्ना त्रिदशलोके ।।१०१९॥ एतामेव गाथां गाथैकादशकेन व्याचष्टे :-- कायंदो ओसरणे भत्ती पूजत्थि दुग्गयत्ति ततो । तह सिंदुवारगहणं गमणंतरमरण देवत्तं ॥१०२०॥ ।।८२०॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy