SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ समाचारेषु, प्रतिबुद्धयमानेषु जन्तुषु, निर्मथ्यमान मिथ्यात्वविषविकारतया परमानन्दभाजि पुरजने कदाचिद्विष्णोरिभ्यस्य सर्वदैव प्रवृत्तनिष्कलंक कुलाचारस्य शीलसलिलक्षीरवारिधेः सर्वत्र समुद्धटित कीर्तिकल्लोलिनी कुलशैलस्य यः सुता दत्त - नामा बालकाल एव सम्यगभ्यस्त कलाकलापः सततमेव निजकुलानुरूपाचारसारः पितुः परमप्रणयपात्रं कुलकल्पतरुतया सम्भावितः । तस्य सकललेाकलेाचनचकोरचन्द्रिकाकारमुदारं यौवनमनुप्राप्तस्य लेखिकायां नटयां कथंचिद् दृष्टिप्राप्तायां दुर्व्वारो महानुरगविषविकारादपि समधिको रागोऽभिष्वंगः समुज्जृम्भते स्म । तस्माच्च तां विना मुहूर्तमपि स्थातुमशक्नुवनटपेटकाच्चान्यत्र नेतुमलभमानो लंघितसकलकुलमर्यादस्तत्रैव नटपेटके परिणयनं तस्याश्चकार ॥। १०१४ ।। स च वृत्तान्तोऽत्यन्तमसम्भावनीयो दुर्जनलोकोपहासस्थानं शिष्टजनशोचनीयो बान्धवजनमनः सन्तापहेतुः सलिलपतित इव तैलबिन्दुः सहसा सर्वत्र नगरे विस्तारमनुभवन् 'जहकह' त्ति यथाकथंचित् साधुसमीपेऽपि सूरसेन ( सूरतेजो ) राजर्षिसनिधानेऽपि किं पुनरन्यत्र नगरे गतः । ततश्च दुष्करं दुरनुष्ठेयं नास्ति न विद्यते हन्तेति कोमलामन्त्रणे, रागस्य स्त्रीलोकगोचरस्येत्येतदाह सूरतेजा मुनिः । एवं तेन नटत्ववृत्तान्तेन ' हा धिक् कुलीनजनानुचितमाचरितमनेन' इत्येवंरूपनिन्दाया अकरणेन मनाग् बहुमानविषयमानीते कथंचित्तद्वन्दनार्थमागता देवी राजपर्यायाग्रमहिषी, सम्प्रति तु प्रतिपन्नप्रव्रज्या । तां नटीं प्रति समुत्पन्नकिचिदीर्ष्याविषावेशात् प्राह- किं न किंचिदित्यर्थः 'नीयबोल्लाए' त्ति नीचजनकथा । न ह्युत्तमाः स्वप्नेऽपि नीचजनवार्त्ता शृण्वन्ति कुर्वन्ति वा ।। १०१५।। इत्येवं, 'सुहुमरागदोसा 'त्ति सूक्ष्माद्रागाद् द्वेषाच्च बन्धो नीचाचारसम्पादकस्य कर्मणस्ताभ्यां कृतः । अनालोचितेनाभेागात्तत्रापराधे कालश्च मरणलक्षण ॥ ८१९।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy