________________
उपदेशपदः
|सुरतेजोदृष्टान्त:
।।८१८॥
थेवोवि ह अतियारो पायं जं होति बहुअणि?फलो । एत्थं पुण आहरणं विनेयं सूरतेयनिवो ॥१०१२।।
अतिवारा . स्तोकोऽपि किं पुनर्भूयान् हुर्वाक्यालंकारे, अतीचारो दर्शनादिविराधनारूपः, प्रायो बाहुल्येन यद्यस्माद् भवति, निष्टफल बह्वनिष्टफलो दारुणपर्यवसान इति शुद्ध एव योगे यत्नो विधेयः । प्रायोग्रहणं निन्दागर्हाभ्यां सम्यकृताभ्यां निरनुबन्धी कृतो विपरीतरूपोऽप्यतीचारः स्यादितिज्ञापनार्थम् । अत्र पुनराहरणं विज्ञेयं सूरतेजो नप इति ॥१०१२।।
तदेव दर्शयन् गाथापंचकमाह;नरसुंदरवुत्तंतं सोउं पउमावतीए णयरीए । देवीसहितो राया निक्खंतो सरतेओत्ति ।।१०१३॥ पव्वज्जकरण कालेण गयउरे साहुसाहुणीकप्पो । विण्डसुय दत्त लंखिग रोगो तत्थेव परिणयणं ।।१०१४॥ जह कह साहुसमीवेवि दुक्कर नत्थि हंत रागस्स । इय आह सरतेओ देवी कि नीयबोल्लाए ? ||१०१५॥ इय सुहुमरागदोसा बंधो नालोइयम्मि कालो य । सुर भाग चवण वणिलंखगेहजम्मो कलग्गहणं ॥१०१६॥ अन्नत्थराग कालेण दंसण चक्खुराग परिणयणं । गरिहा हिंडण जतिसणाओ सरणेण बोही य ।।१०१७॥
नरसुन्दरवृत्तान्तमनन्तरमेव प्रपञ्चितं श्रुत्वा पद्मावत्यां नगर्या देवीसहितोऽग्रमहिषीसमन्विता राजा महद्वैराग्यं वहमानो निष्क्रान्तः प्रव्रज्यां प्रतिपन्नः सूरतेजा इति ॥१०१३॥ तस्य च सिंहतया निष्क्रान्तस्याग्रेण विहारेण 'पवज्जकरण' त्ति प्रव्रज्याकरणे प्रवृत्ते कियतापि कालेन गतेन गजपुरे साधुसाध्वीकल्पा मासादिविहाररूपः सञ्जातः-- सूरतेजोराजर्षिनिजसाधुसाध्वीवर्गानुगतस्तत्र विहृतवानित्यर्थः । एवं च तत्र विहारे प्रवृत्ते समुत्सापत्सु साधुसाध्वीयोग्येषु
ककककककरू