SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः |सुरतेजोदृष्टान्त: ।।८१८॥ थेवोवि ह अतियारो पायं जं होति बहुअणि?फलो । एत्थं पुण आहरणं विनेयं सूरतेयनिवो ॥१०१२।। अतिवारा . स्तोकोऽपि किं पुनर्भूयान् हुर्वाक्यालंकारे, अतीचारो दर्शनादिविराधनारूपः, प्रायो बाहुल्येन यद्यस्माद् भवति, निष्टफल बह्वनिष्टफलो दारुणपर्यवसान इति शुद्ध एव योगे यत्नो विधेयः । प्रायोग्रहणं निन्दागर्हाभ्यां सम्यकृताभ्यां निरनुबन्धी कृतो विपरीतरूपोऽप्यतीचारः स्यादितिज्ञापनार्थम् । अत्र पुनराहरणं विज्ञेयं सूरतेजो नप इति ॥१०१२।। तदेव दर्शयन् गाथापंचकमाह;नरसुंदरवुत्तंतं सोउं पउमावतीए णयरीए । देवीसहितो राया निक्खंतो सरतेओत्ति ।।१०१३॥ पव्वज्जकरण कालेण गयउरे साहुसाहुणीकप्पो । विण्डसुय दत्त लंखिग रोगो तत्थेव परिणयणं ।।१०१४॥ जह कह साहुसमीवेवि दुक्कर नत्थि हंत रागस्स । इय आह सरतेओ देवी कि नीयबोल्लाए ? ||१०१५॥ इय सुहुमरागदोसा बंधो नालोइयम्मि कालो य । सुर भाग चवण वणिलंखगेहजम्मो कलग्गहणं ॥१०१६॥ अन्नत्थराग कालेण दंसण चक्खुराग परिणयणं । गरिहा हिंडण जतिसणाओ सरणेण बोही य ।।१०१७॥ नरसुन्दरवृत्तान्तमनन्तरमेव प्रपञ्चितं श्रुत्वा पद्मावत्यां नगर्या देवीसहितोऽग्रमहिषीसमन्विता राजा महद्वैराग्यं वहमानो निष्क्रान्तः प्रव्रज्यां प्रतिपन्नः सूरतेजा इति ॥१०१३॥ तस्य च सिंहतया निष्क्रान्तस्याग्रेण विहारेण 'पवज्जकरण' त्ति प्रव्रज्याकरणे प्रवृत्ते कियतापि कालेन गतेन गजपुरे साधुसाध्वीकल्पा मासादिविहाररूपः सञ्जातः-- सूरतेजोराजर्षिनिजसाधुसाध्वीवर्गानुगतस्तत्र विहृतवानित्यर्थः । एवं च तत्र विहारे प्रवृत्ते समुत्सापत्सु साधुसाध्वीयोग्येषु ककककककरू
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy