Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
समाचारेषु, प्रतिबुद्धयमानेषु जन्तुषु, निर्मथ्यमान मिथ्यात्वविषविकारतया परमानन्दभाजि पुरजने कदाचिद्विष्णोरिभ्यस्य सर्वदैव प्रवृत्तनिष्कलंक कुलाचारस्य शीलसलिलक्षीरवारिधेः सर्वत्र समुद्धटित कीर्तिकल्लोलिनी कुलशैलस्य यः सुता दत्त - नामा बालकाल एव सम्यगभ्यस्त कलाकलापः सततमेव निजकुलानुरूपाचारसारः पितुः परमप्रणयपात्रं कुलकल्पतरुतया सम्भावितः । तस्य सकललेाकलेाचनचकोरचन्द्रिकाकारमुदारं यौवनमनुप्राप्तस्य लेखिकायां नटयां कथंचिद् दृष्टिप्राप्तायां दुर्व्वारो महानुरगविषविकारादपि समधिको रागोऽभिष्वंगः समुज्जृम्भते स्म । तस्माच्च तां विना मुहूर्तमपि स्थातुमशक्नुवनटपेटकाच्चान्यत्र नेतुमलभमानो लंघितसकलकुलमर्यादस्तत्रैव नटपेटके परिणयनं तस्याश्चकार ॥। १०१४ ।। स च वृत्तान्तोऽत्यन्तमसम्भावनीयो दुर्जनलोकोपहासस्थानं शिष्टजनशोचनीयो बान्धवजनमनः सन्तापहेतुः सलिलपतित इव तैलबिन्दुः सहसा सर्वत्र नगरे विस्तारमनुभवन् 'जहकह' त्ति यथाकथंचित् साधुसमीपेऽपि सूरसेन ( सूरतेजो ) राजर्षिसनिधानेऽपि किं पुनरन्यत्र नगरे गतः । ततश्च दुष्करं दुरनुष्ठेयं नास्ति न विद्यते हन्तेति कोमलामन्त्रणे, रागस्य स्त्रीलोकगोचरस्येत्येतदाह सूरतेजा मुनिः । एवं तेन नटत्ववृत्तान्तेन ' हा धिक् कुलीनजनानुचितमाचरितमनेन' इत्येवंरूपनिन्दाया अकरणेन मनाग् बहुमानविषयमानीते कथंचित्तद्वन्दनार्थमागता देवी राजपर्यायाग्रमहिषी, सम्प्रति तु प्रतिपन्नप्रव्रज्या । तां नटीं प्रति समुत्पन्नकिचिदीर्ष्याविषावेशात् प्राह- किं न किंचिदित्यर्थः 'नीयबोल्लाए' त्ति नीचजनकथा । न ह्युत्तमाः स्वप्नेऽपि नीचजनवार्त्ता शृण्वन्ति कुर्वन्ति वा ।। १०१५।। इत्येवं, 'सुहुमरागदोसा 'त्ति सूक्ष्माद्रागाद् द्वेषाच्च बन्धो नीचाचारसम्पादकस्य कर्मणस्ताभ्यां कृतः । अनालोचितेनाभेागात्तत्रापराधे कालश्च मरणलक्षण
॥ ८१९।।

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448