Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 409
________________ ॥८१५॥ एत्थ य जो जह सिद्धो संसरिउं तस्स संतियं चित्तं । किं तस्स भावमह णो भव्वत्तं वायमुद्देसा ॥१००५॥ अत्र च तथाभव्यत्वप्रतिष्ठायां यो जौवा यथा तीर्थकरादिपर्यायप्राप्त्या सिद्धो निद्भुतकर्मा जात: संसृत्यानर्वापारे संसाराकपारे पर्यटय तस्य सत्कं चित्रं भव्यत्वमापन्नं तावत्, अन्यथा चित्रसंसरणाभावात् । एवं च पृच्छयसे त्वं, किं तत्स्वभावं चित्रस्वभावं, अथ ना चित्रस्वभावम् । तथाभ्युपगमे न भव्यत्वं सिद्धिगमनयोग्यत्वं वर्त्तते, वादमुद्रा वादमर्यादा एषानन्तरोक्ता कृतप्रयत्नेनापि परेणोल्लंघयितुमशक्या । इदमुक्तं भवति-येऽमी ऋषभादयो भव्यास्तत्तन्नरनारकादिपर्यायपरम्परानुभवनेन नियतक्षेत्रकालावस्थाभाजः सिद्धास्तेषां भव्यत्वं चित्ररूपमचित्ररूपं वा स्यात् ? ॥१००५।। कि चातः-- जइ तस्सहावमेयं सिद्धं सव्वं जहाइयं चेव । अह णो ण तहासिद्धी पावइ तस्सा जहण्णस्स ॥१००६॥ यदि स परस्परभिन्नपर्यायप्राप्तिहेतुः स्वभावो यस्य तत् तथा एतद्भव्यत्वं तदा सिद्ध सर्व, चैवशब्दस्य वक्ष्यमाणस्येहाभिसम्बन्धात्, समस्तमेव यथोदितं पुरुषकारवैचित्र्यादिलक्षणं वस्तु । अथ द्वितीयविकल्पशुद्धयर्थमाह-अथ ना | तथास्वभावं अपरप्राणिप्राप्यपर्यायवैलक्षण्यहेतुस्वलक्षणं; एवं सति न नैव तथा ऋषभादिपर्यायप्रापणेन सिद्धिनिर्वतिः प्राप्नोति । तस्य ऋषभादेर्जीवस्य तदानीं यथाऽन्यस्य महावीरादेः । को हि नाम विशेषहेतुर्यत् तुल्येऽपि भव्यत्वे परमेतेनैकस्यकत्र काले सिद्धिर्न पुनद्वितीयस्यापि ? तुल्यस्वभावाक्षिप्तत्वेन युगपदेव सिद्धिसंभवः स्यात् ।।१००६॥ एसा ण लंघणीया मा हाज्जा सम्मपञ्चविणासा। अविय णिहालेयव्वा तहष्णदोसप्पसंगाओ ।।१००७।। ॥८१५॥

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448