SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ का उपदेशपदा गुणं निधिकुण्डलमिति । गापितश्च तया निजाऽभिप्रायः । ततो गुरुजने चिन्ता संवृत्ता । मंत्रिणो ज्ञाने पुरुषानुरागविषये. विषयामहाग्रंथः जाते सति उष्टयाश्चरिकारूपाः सर्वत्र प्रहिताः । नामादि च नामस्थानरूपादिलक्षणं प्रतिच्छन्दकारूढं राजपुत्राणां दर्शितं O दृष्टान्ततस्याः ॥९७६॥ इतरस्यापि निधिकुण्डलस्य स्वस्वप्ने दृष्टायां तस्यां रागोऽभूत् । तस्यास्तु तत्कीत्तिसमाकर्णनेन रागः | सङ्ग्रहसम्पन्न एवेत्यपिशब्दार्थः। मिथः परस्परम् । इति च्छन्दःपूरणार्थः। चित्रे प्रतिबिम्बरूपे विषयभूते दर्शनाज्ज्ञाने सम्पन्ने गाथार्थ: सति वरणं कन्यकायाः। तता लाभः संवृत्तः। विवाहार्थं गमने निधिकुण्डलस्याटवीमध्येऽश्वहरणं सम्पन्नम् । इति प्राग॥८०६॥ वत् ॥९७६।। मन्त्रार्थिना कापालिकेन हृता पुरन्दरयशा घातार्थमण्डले निवेशिता । अत्रान्तरे तस्य दर्शनं निधिकुण्ड: लस्य सञ्जातं, मोक्षश्च तस्याः कृतः । गमनं च श्वशुरगृहे। विवाहो वृत्तः। भोगा लब्धाः । अन्यदा पितृवधः सम्पन्नः । कन्धराज्येन च निधिकुण्डलेन चैत्यभुवनमकारि । तीर्थकरसमीपे दीक्षा प्रतिपन्ना ।।९७७।। ततः सौधर्मे देवतयात्पन्नस्य तस्य कलत्रस्य भोगाः संवृत्ताः । च्यवनं च तस्मात् । जातश्च नुपसुतो ललितांगनामा । कलाग्रहो वयश्च सम्पन्नम् । इतिः प्राग्वत् । इतरा पुरन्दरयशा नरेन्द्रदुहिता समजनि । स्वयंवरों विहितः तत्रागमनं बहूनां राजपुत्राणाम् ।।९७८।। मिलितेषु च राजपुत्रेषु चतसृषु कलासु पृच्छा विहिता । कथमित्याह-ज्योतिषविमानधनुर्गरुडेषु, चः पूरणार्थः, विशेषो ८०६॥ यस्यास्ति स मां परिणयतु । ततो धनुर्विद्यायां ललिताङ्गे सातिशये जाते रागस्तस्याः प्रकटीबभूव । अत्रान्तरे मदनास्थानादतितीव्रमन्मथोद्रेकलक्षणात् केन विद्याधरेणोत्पत्य सहसा तस्या अपहरणं च कृतम् ॥९७९।। ततो ज्ञानं विद्यशस्य ज्योतिषिकस्य समभूत्, यथाऽसौ जीवति, अमुत्र स्थाने सङ्गोपिताऽऽस्ते । ततो विमानघटना विमानविद्याविदा
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy