________________
भावाभ्यासेनरसुन्दशरज्ञातम
उपदेशपदाच। निष्क्रमणं जातमिति ॥९८४।। ब्रह्मेन्द्रो ब्रह्मलोकप्रभुभूता, भागाश्च्यवनम् । ततो राजसुतः प्रियङ्कर इति नामा । __ महाग्रंथ | स च चक्रवत्तित्वं प्राप्तः । अस्याश्चन्द्रकान्ताया मन्त्रित्वम् । अतिशयप्रीत्या परस्परं चिन्ता जाता मूनमावयाः कश्चिज
IX न्मान्तरगतस्नेहानुबन्धः समस्तीत्येवंरूपा ।।९८५।। अर्हदागमे पृच्छा प्रवृत्ता । शिष्टे भगवता संवेगा जातः । ततः
'चरण'त्ति चरणपरिणामः । इतिः पूर्ववत् । ततः प्रव्रज्या दीक्षा गृहीता । तस्यां च चित्राभिग्रहपालना ततः श्रेणी ॥८०८ ॥ क्षपकश्रेणीलक्षणा, ज्ञानं च केवललक्षणं, सिद्धिश्च सर्वकर्मोपरमलक्षणा वृत्तेति ॥९८६।।
॥ समाप्तं चेदं विषयाभ्यासगतं शुकोदाहरणमिति ।। भावभासाहरणं णेयं अच्च ततिव्वभावोत्ति । णिव्वेया संविग्गो कामं परसुंदरो राया ॥९८७।। __ अथ भावाभ्यासोदाहरणं ज्ञेयमत्यन्तमतीवतीव्रभाव उत्कटपरिणामः । इति: पूर्ववत् । निर्वेदात् स्वयमेव विहितासमंजसव्यापारोकेंगरूपात् संविग्नो मोक्षाभिलाषुकः काममत्यर्थं नरसुन्दरो राजा ।।९८७।। ___ अर्थतद्वक्तव्यतामेव संगृह्णन् गाथासप्तकमाह ;-- जगरी उ तामलित्ती राया परसुंदरो ससा तस्स । बंधमई परिणोया अवंतिरण्णा विसालाए ॥९८८॥ अइरागपाण वसणे मंडलणास सचिवऽण्णठावणया । मत्तपरिट्ठावणमुत्तरिज्जलेहो अंणागमणं ॥९८९॥ मयविगम लेह कोवे देवीविण्णवण तामलित्तगमो । उज्जाणरायठावण देवीपवेसे णिवागमणं ॥९९०॥ भुक्खा कच्छगे कक्कडि तेणऽवदार लउडेण मंमम्मि । मोहो रायागमऽवट्ट चक्क कोट्टाए अवणयणं ।।९९१॥
।।८०८॥