SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ भावाभ्यासेनरसुन्दशरज्ञातम उपदेशपदाच। निष्क्रमणं जातमिति ॥९८४।। ब्रह्मेन्द्रो ब्रह्मलोकप्रभुभूता, भागाश्च्यवनम् । ततो राजसुतः प्रियङ्कर इति नामा । __ महाग्रंथ | स च चक्रवत्तित्वं प्राप्तः । अस्याश्चन्द्रकान्ताया मन्त्रित्वम् । अतिशयप्रीत्या परस्परं चिन्ता जाता मूनमावयाः कश्चिज IX न्मान्तरगतस्नेहानुबन्धः समस्तीत्येवंरूपा ।।९८५।। अर्हदागमे पृच्छा प्रवृत्ता । शिष्टे भगवता संवेगा जातः । ततः 'चरण'त्ति चरणपरिणामः । इतिः पूर्ववत् । ततः प्रव्रज्या दीक्षा गृहीता । तस्यां च चित्राभिग्रहपालना ततः श्रेणी ॥८०८ ॥ क्षपकश्रेणीलक्षणा, ज्ञानं च केवललक्षणं, सिद्धिश्च सर्वकर्मोपरमलक्षणा वृत्तेति ॥९८६।। ॥ समाप्तं चेदं विषयाभ्यासगतं शुकोदाहरणमिति ।। भावभासाहरणं णेयं अच्च ततिव्वभावोत्ति । णिव्वेया संविग्गो कामं परसुंदरो राया ॥९८७।। __ अथ भावाभ्यासोदाहरणं ज्ञेयमत्यन्तमतीवतीव्रभाव उत्कटपरिणामः । इति: पूर्ववत् । निर्वेदात् स्वयमेव विहितासमंजसव्यापारोकेंगरूपात् संविग्नो मोक्षाभिलाषुकः काममत्यर्थं नरसुन्दरो राजा ।।९८७।। ___ अर्थतद्वक्तव्यतामेव संगृह्णन् गाथासप्तकमाह ;-- जगरी उ तामलित्ती राया परसुंदरो ससा तस्स । बंधमई परिणोया अवंतिरण्णा विसालाए ॥९८८॥ अइरागपाण वसणे मंडलणास सचिवऽण्णठावणया । मत्तपरिट्ठावणमुत्तरिज्जलेहो अंणागमणं ॥९८९॥ मयविगम लेह कोवे देवीविण्णवण तामलित्तगमो । उज्जाणरायठावण देवीपवेसे णिवागमणं ॥९९०॥ भुक्खा कच्छगे कक्कडि तेणऽवदार लउडेण मंमम्मि । मोहो रायागमऽवट्ट चक्क कोट्टाए अवणयणं ।।९९१॥ ।।८०८॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy