Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
1 ग्लानस्य रोगिणः साधुश्रावकादेः भैषज्यदानादीनि भैषज्यदानमौषधप्रदानमादिशब्दादंगप्रतिजागरणादीनि शेषाणि IXI
समाधिकारणानि गृह्यते । तथा, चितिनिर्मलकरणं देवताप्रतिमानमल्यविधानं जातिस्मरणस्य हेतव इत्येते । अन्यत्र
पुनरेवमुपलभ्यन्ते-"ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च । विद्यामन्त्रविशेोण सत्तीसेवनेन च ॥१॥ पित्रोः सम्य॥७७३॥
गपस्थानाद ग्लानभैषज्यदानतः । देवादिशोधनाचैव भवेज्जातिस्मरो नरः ॥९५३।। स च नरकादुद्धृत्तः सन् साकेतपुरे महामहीपतेर्महेन्द्रनाम्नः पत्न्या महिमानामिकायाः कुक्षौ समुद्रदेवाभिधानतया पुत्र उत्पन्नः । तत्र च यौवनस्थस्य तस्य नृपपरिवारोपलम्भाद् मंत्रिप्रभृतेनूपपरिवारस्य सामान्यतः प्राग्भव दृष्टस्योपलम्भादवलोकनात् स्मरणं प्राग भवस्य जातम् । ततो भीतस्त्रस्तः संश्चिन्तयितुमारब्धः । कथं पुनरत्र नरके गन्तव्यमिति विचिन्त्य स्थितिमूकत्वासेवनं स्थितेरचलनस्य मुकत्वस्य च वाग्निरोधरूपस्यैव निषेवणं कृतम् । ततो जनकेन व्याधिनिग्रहार्थं चिकित्सापक्रमे कृते ज्ञाता वैद्य - यथा निर्दोषो वातादिविकारशून्य एष इति ।।९५४॥ मन्त्रिनिवेदना राज्ञा कृता-यथाऽयं निर्दोषोऽपि किमित्येवमवतिछते? इति । ज्ञातं च मन्त्रिणा धन्यः स्मरणाजातिस्मरणत्वलक्षणात् कश्चिदेष जीवो भवादुद्विग्ना वर्तत इति । ततः 'भवठिइदंसणकहणत्ति' भवस्थिते ऋचनुभवरूपाया इतरस्याश्च दर्शनमस्य योग्यं बर्तत इति कथनं निवेदनं मन्त्रिणा राजे कृतम्। तत्त्वज्ञानं गुणसम्पादकं एतस्य मत्सुतस्य भविष्यतीति परिभाव्य राज्ञा तत्र भवस्थितिदर्शने युक्तो नियुक्तः स: ॥९५५।। कथमित्याह-भूषितोऽलंकृतः सन याप्ययानगतः सुखासनरूढः ऋचा विशिष्टपरिवारलक्षणया नि सारितः प्रासादात् । कीदृशः सन्नित्याह- विभागज्ञः हेयोपादेयपदार्थविशेषकुशलः। तत्र च निर्गते भोगिनि भोगभाजि

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448