Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
संज.
॥१५॥
पोजीवयति । अस्य दोपेण कदाचिन्मे मृतिर्नविष्यति । अतोऽस्यामेव लग्नवेलायां मत्पाणिग्रहणं कुरु, येन चिरं जी-1 व्याख्यान. वामि । तेन तथाकृते सा प्राह-"स्वामिन् ! इतो बटुकजयत आवयोगमनमेव योग्यं, अशक्यबिनीषणनिमंत्रणेनालं । परमत्रागमनप्रत्यायनाय त्वन्नपत्यग्रेऽनिशानं विनीषणस्य चन्द्रहासमसिं मोचनाय केनचिकुपायेनानयिष्ये"। ततस्तया सुगुप्तं तदानीयार्पितं । स्त्रीबुद्ध्या वमत्कृतः स तां तुंबी स्त्रियं कृपाणं चादाय नगर्या निरगात् ।
अथ गृहे हरिवलचलनानन्तरमवनिपतिः प्रचन्नं तह एत्य तां स्त्रियं प्रति देहसंगं प्रार्थयत् । साप्यन्तषविषादौ संवृत्य पाह-'हे नृप ! मत्पतिशुद्धिनिर्णयावधिं प्रतीवस्व' । | उर्वीशोऽपि व्यमृशन्मठश्यैवेयमपि तु पतिमृत्योः । निर्णयमपेदते तत्तं कुर्वे कपटवृत्त्यापि ॥ १॥ | र इति ध्यात्वा तस्या वाक्यमनुमत्य गृहमगमत् । अथ हरिवलः स्वपुरोद्याने कुसुमश्रियं विमुच्य स्वाश्रये प्रवन्नं समा
गात् । सापि स्वामिनं दृष्ट्वा विरहव्यथां अकदर्थयत् । ततः परस्परं संजातवृत्तमूचतुः । अथ नृपेप्सितमर्दनाय कञ्चिन्नरं । राज्ञः स्वागमनझप्तये प्रैपीत् ।
गत्वा सोऽपि बजापे विनीषणनृपं निमंत्र्य तत्पुत्रीम् ।
परिणीयोपवन मिह प्रापदहो हरिबलः कुशली ॥१॥ इति कर्णकटुकं वाक्यं श्रुत्वा विस्मयवान्नृपो जनापवादजिया प्रियया युतं तं महोत्सवैः स्वपुरं प्रावेशयत् । राज्ञा
॥ १४॥
CALCHACLARKARANG
www.jainelibrary.org
Jain Education
IS
For Private & Personal Use Only
2 010 05

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424