Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
E5
%
-
CORRE
--
-
संनोगस्तत्स्थूलं । यया मैथुनत्यागरूपं ब्रह्मचर्य विधा सर्वतो देशतश्च । तत्रोपासकः सर्वतोऽशक्तो देशतः स्वीकुर्यादिति नावः । एतद्तविषये प्रबन्धोऽयम्
अहो ब्रह्मवतं मुक्तेः संमुखीकारकारणम् । गीयते नागिवस्येव विपदामुपदाहकृत् ॥ १॥ जोजपुरे पुरे श्रीसर्वज्ञधर्मरक्तो लक्ष्मणो नाम वणिक् । तस्य सुता नवतत्त्वज्ञा नन्दानिधा। तयान्यदा वरार्थी पिता प्रोचे"निरञ्जनं दशोन्मुक्तं निःस्नेहव्ययमन्वहम् । धत्ते विकंपं दीपं यः परिणेता ममास्तु सः ॥ १॥"
इति तस्या वचः श्रेष्ठी श्रुत्वा पुष्करमनिग्रहं ज्ञात्वा चिन्तार्तस्तां वार्ती पुर उद्घोषयति स्म । तघार्ता श्रुत्वा नागिखतकारेण यदसान्निध्यादीदृशो दीपः कारितः। श्रेष्ठी तहे दीपं दृष्ट्वा हृष्टो नागिलाय स्वपुत्रीं ददौ । पुत्री तं व्यसनासक्तं मत्वा नृशं दूना । परिणीतोऽपि स छूतं न मुञ्चति । तेन नित्यं व्यव्ययो जवति । श्रेष्ठी पुत्री स्नेहान्नित्यं पूरयति । नन्दा तु पत्या सह मनो विनैव परिचरति । तेनैकदा चिन्तितं-'अहो ! अस्या गांनीर्य यन्मयि महत्यप्यप
राधे एषा न कुप्यति' । अन्यदा तेन ज्ञानी जक्तिपूर्व पृष्टः-'मुने ! मम प्रिया शुखाशयापि मां चित्ते न धत्ते' । मुनिमस्त योग्यं ज्ञात्वाऽन्तरंगदीपस्वरूपं प्रोवाच
“निगद्यतेऽञ्जनं माया नवतत्त्वा स्थितिर्दशा । स्नेहव्ययः प्रेमजंगः कंपः सम्यक्त्वखंमनम् ॥ १॥ तैर्विमुक्तं विवेकं यो धत्ते सोऽस्तु पतिर्मम । इति दीपचलादाख्यात् पृष्टा नार्थ तु केनचित् ॥ २॥ स्वं तु धूर्ततया यक्ष्माराध्य पूर्वोक्तदीपं कृतवान् । श्रेष्ठिना तव स्वपुत्री दत्ता । त्वं तु व्यसनी । इयं तु शीलादि
-
--
CRPF-%%
4.--
उ. प्रा.३१
K-
JainEducation Internatiole10_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424