Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 419
________________ मगोचरां चक्रे । तेन तत्र नागराणां तयोर्दुश्वरचरित्रं प्रोक्तं । तदा पित्रादिनिर्ज्ञातं । पूर्णमनोरथः स श्राद्धः स्वगृदं ययौ । तौ दम्पती तु जात पूर्णप्रतिज्ञौ दीक्षामादाय मुक्तिजाजौ बभूवतुः । शील प्रजाः किल कोऽपि दम्पती तौ येन शस्यौ मुनितो बभूवतुः । बिन्तु (तु) तद्ब्रह्म सदा सुखेप्सवः सौभाग्यहेतुर्भवडुःखवारणम् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंने एकोननवतितमं व्याख्यानम् ॥ ८७ ॥ ॥ अथ नवतितमं व्याख्यानम् ॥ ० ॥ sarasanदोषान् विज्ञाय व्रतं स्वीकार्यमित्याह - स्त्रीषु कापट्यमूलेषु नरो धीमान्न विश्वसेत् । वदत्यन्यं गृह्णात्यन्यं ( करोत्यन्यं) तृप्तिर्न विषये कदा ॥ १ ॥ नवरं स्त्री रतौ तृप्तिर्न कदा स्यात् । यतः स्त्रीषां द्विगुण श्राहारो ला तासां चतुर्गुणा । षङ्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १ ॥ अत्र श्लोकावार्थो भर्तृहरिनृपोदन्तेन ज्ञेयः । स चायम् - अवन्त्यां जर्तृहरी राजा । तत्र विप्रो मुकुन्दो निःस्वो हरसिद्धिं लक्ष हेतव आरराध । तया तुष्टया तस्यापपुण्यं Jain Education Interna10_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424