Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
संज.
PROSCOR
मत्वाऽमरफलं ददे । प्रोक्तं च-"गृहाणेदं, अनेन जहितेन बहु जीव्यते, नीरोगता च जवति । तव नाग्यं नास्त्यत व्याख्यान. इदं दत्तमस्ति । स च विप्रो गृहे नीत्वा जोक्तुमिच्छन् दध्यौ-'इदं फलं यो जगदाधारः स्यात्तस्मै दीयते । एवं विमृश्य 3] ए. राशे दत्तं । राज्ञा स्वपट्टदेव्यास्तत्प्रनावमुक्त्वा दत्तं । तया स्वोपपतेहस्तिपकस्य प्रजावकथनपूर्व दत्तं । कुन्तारेण ध्यातमम बहुजीवितेन किं ? अतो मयाऽजीष्टाया वेश्याया दीयते' । ततस्तस्या दत्तं । वेश्यया चिन्तितं-'ममानेन लक्षितेन किं १ प्रजानाथस्य ददामि' । इति विचार्य नर्तृहरये दत्तं । नर्तृहरिस्तत्फलमुपलक्ष्य पप्रच-'कुतः समागतमिदं । तया नृपदंमजयाद्यथातथं प्रोक्तं । ततो इस्तिपकाय पृष्टं । तेनापि तामनजयेन राझीनाम प्रोक्तं । ततो नृपस्तां पप्रच्छ । सा तु जयविहला किमप्युत्तरकरणेऽहमा जाता । तामवध्यां मत्वा संसारासारतां दधत् लणति स्म
“यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिबति जनं स जनोऽन्यसक्तः। अस्मत्कृते च परितप्यति काचिदन्या धिक् तां च तं च मदनं च श्मा च मां च ॥१॥ संमोदयन्ति मदयन्ति विडंबयन्ति निर्क्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥२॥"
x॥१०॥ एवं ध्यात्वा तृणवत्राज्यं मालवकं त्यक्त्वा नृपो व्रतं जग्राह । योगिसन्न्यासव्रतं कृत्वा नुवि पर्यटन क्वचिन्नगरोद्याने एकत्र तापसस्थले गतः। तापसं नत्वा पुरो निषमः । तेनानादरे कृते नृपो दध्यौ-नूनमयं मायावी वर्तते, प्रच्छन्नमस्य
-950SACREEG
JainEducation Intemanand10_05
For Private & Personal use only
www.
a
libraryong

Page Navigation
1 ... 418 419 420 421 422 423 424