Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 418
________________ Ե खंज. सायासायं पुकं तविरहम्मि य सुहं जलं तेणं । देहिंदियसुकधुकं सुकं देहिंदियानावे ॥१॥ व्याख्यान. ____ परं च हे मृगादि ! मुःखप्रदे विषये मम मनो न रोचते । यत उक्तम्॥१०ए॥ विषस्य विषयाणां च पश्यतां महदन्तरम् । उपजुक्तं विषं हन्ति विषयाः स्मरणादपि ॥१॥ श्रतो हे सुन्दरि ! त्रिधा श्राजन्म शीलं गांगेयस्येव गांगेयपावनं नित्यशो मेऽस्तु । परमावाच्या स्वरूपमिदं पित्रा-14 सादीनामपि न ज्ञापनीयं । कोऽपि वृत्तान्तमिमं ज्ञास्यति तदावश्यं दीक्षामादास्यावः" इत्थं निश्चयमाधाय तौ दम्पती स्व जीवितमिव शीलं दधतुः । एकत्र शयने रात्रौ सुप्तयोस्तयोर्न कश्चिदपि मदनोन्मादो जायते । सदा रहसि शीलगुणव४ानमेवाकुर्वाताम् । एवं जावचारित्रपात्रयोस्तयोः समयो व्यतिचक्राम। | अस्मिन्नवसरे चंपायां केवली विमलनामा साधुः समवासरत् । तद्देशनां जिनदासश्रेष्ठी श्रुत्वा निजानिग्रहं जगाद"नगवन् ! चतुरशीतिसाधुसहस्राणां पारणं कारयामि । मनोरथोऽयं कदा सफलो जावी" । इति श्रुत्वा केवली पाह "एतावतां मुमुदणां युगपत्संगमः कथं जविता ? । दैवात्कहिँचिदियत्सु मिस्रितेषु साधुषु अंबरपुष्पवच्छुघानपानसामग्री तर्खना । अतः कच्छदेशस्थयोर्विजयाविजयनेष्ठिदम्पत्योरशनादिचिनक्किं कुरु । तेन रिपुण्यं भवति । यतःचनरासीसहस्सं समणाणं पारणेण जं पुमं । तं किण्हसुक्कपरकेसु सील पियकंतनत्तेण ॥१॥ श्रुत्वैवं जिनदासेन तत्स्वरूपं पृष्टः केवली तयोवृत्तमनाणीत् । ततो जिनदासो नतिजरस्तत्र गत्वा तयोक्तिं वाचा AGAR eKCKASSESCA4% ॥१नए Jain Education Inte l 2010-05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424