Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
प्रियाः प्रभूता नवन्ति । यथा वसुदेवस्य पासप्ततिःस्त्रीसहस्रं । चक्रिणां च विनवतिसहस्रैकवदस्त्रीणामन्तःपुराणि" । । श्रुत्वेति तां प्राह-“हे सुशील ! प्रसह्य मातापितॄन्यामहं दीहातो निवार्य परिणायितः। न विषयसेवनादायुर्जि
गत्सु महत्त्वं वा सर्वजीवेन्य आधिक्यं वा । केवलं मनस्यौत्सुक्यमानं स्यात् । यतो विशेषावश्यकवृत्तौ| नग्नः प्रेत इवाविष्टः कुणन्तीमुपगुह्य ताम् । गाढायासितसर्वांगः स सुखी रमते किल ॥१॥ F] पक्षिपश्चादयोऽपि विषयं सेवन्ते । किमस्मिंस्तत्त्वं । तथा च हे सुचूः ! देवनवेष्वगणितविषया जुक्ता बढुवर्षाणि । यत
उक्त लोकप्रकाशेदोवाससहस्स लिई विसया हो हिज नदेवाणं । पणसयपणसयहाणी, जोइसियवणजवणवासाणं ॥१॥ | अन्यच्च हे पद्माक्षि ! यत्संसारे स्रक्चन्दनांगनादिकं पुजलजनितं विनाशि परसंयोगोनवं सौख्यं तत्त्वतो मुःखरूपमेव मनःसंकल्पजत्वादौपचारिकत्वाच्च । यतः श्रीमकिनजरुक्तंविसयसुहं पुकं चिय पुस्कपडिआर तिगठन् । तं चिय उवयाराजे न उवयारो विणा तत्थं ॥१॥ BI विषयसुख दुःखमेव नूनं मुःखप्रतिकारः क्वाथपानडंजदानादिचिकित्सा इव । तच्चौपचारिकं सौख्यं किंचित्तथ्यं ।
पारमार्थिकसौख्यं तु वस्तु विना न स्यात् । आत्मीयानन्दरोधकं सातासातकमतो जातं तत्सौख्यरूपं को व्यपदिशति । उक्तंच
JainEducation IntedlarDI 2010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424