Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 415
________________ पंचिंदिया मणुस्सा एगनरजुत्तनारिंगतंमि । उक्कोसे नव लस्का जायंती एगहेलाए ॥३॥ नव खरकाणं मने जायश् श्क्कस्स दोह व समत्ती । सेसा पुण एमेव य विलयं वच्चंति तत्येव ॥४॥ है| समत्ती समाप्तिः पूर्णतेति शास्त्रवाक्यादिह शीखनंगे प्रथमव्रतं नग्नमेव । तथा च पितीयव्रतमपि । न च कामिनां सत्यवादित्वं । यमुक्तIf वणिक् परयांगना दस्युर्दूतकृत्पारदारिकः । द्वारपालश्च कौलश्च सप्तासत्यस्य मन्दिरम् ॥ १॥ | तथा तृतीयव्रत नंगोऽपि ज्ञेयः । ननु पित्राद्यनुज्ञया परिणीतासु स्त्रीषु कथं जंगः १ । उच्यते-अब्रह्मसेवायां है है तीर्थकरस्वामिप्रमुखादत्तमपि नवेत् । तत्र जिनेन्ोदेच्तूनां सर्वथाऽब्रह्मनिषेधात् । स्वामी मंझलाधिपस्तेनाप्यदत्तम | ननुज्ञातं । श्रदत्ते अन्ये वे स्वयमन्यूह्ये । तुर्यव्रतत्नंगस्तु प्रकट एव । पञ्चमस्य परिग्रहव्रतस्य जंग विना कामिन्यपि नसंजवतीत्यर्थः । यतो दंगकाचारे| तेणं नववामि जग्गा दिन्नो य दंसणग्याउँ । जो कुण जुवश्संगं सबवयनसणं तस्स ॥१॥ इत्थं बहुदोषदूषितमब्रह्म विज्ञाय हे जीव त्वं तस्मात्कारणात् उशीखतां त्यज जहीहि इति श्लोकार्थः । अथ केचिदहिणोऽपि प्रथमवयस्त श्राजीवितं ब्रह्मव्रतं पाखयन्तीत्युच्यतेपाठ्यते नियमः कैश्चिद्दाख्येऽप्यात उत्तमैः । दम्पतिच्यामिव ब्रह्म शुक्लाशुक्लवपक्षयोः ॥१॥ www.sainelibrary.org Jain Education in 2010 05 For Private & Personal Use Only

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424