Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
--
-
1१0७॥
-
---
--
जह देवीए श्रखुको नियहाणं वरसुहं च संपत्तो। तह विसएहिं अस्कुको सुझो जीवो खह मुकं ॥४॥ व्याख्यान,
इत्युपनयो ज्ञेयः। रत्नाख्यदेव्यां दृढकाममुखहन् द्विधा समुझे जिनर दितोऽपतत् ।
जोगास्पृहालाग्जिनपाल इत्यनृत्पात्रं श्रियां यत् परमात्मसंसदि ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंनेऽष्टाशीतितमं व्याख्यानम् ॥ ७ ॥
॥ अथैकोननवतितमं व्याख्यानम् ॥ नए ॥ अथैतगतजंगे सर्वेषामपि जंगः स्यादित्याहव्रतानामपि शेषाणां चतुर्थव्रतजंगके । लीलया नंग तामाहुस्तस्माहुःशीलतां त्यज ॥१॥ तुरीयनतनंगे शेषाणां चतुर्णा प्राणातिपातादीनां । अपीति नूनं । खोलयाऽक्केशेन । नंगतां जिनाः प्रादुः । तद्यथाश्यीजोणीए संजवंति बेदियाई जे जीवा। श्क्को व दो व तिन्नि व लस्कपुदत्तं च उक्कोसं ॥१॥ पुरिसेण सहगयाए तेसिं जीवाण होई उद्दवणं । वेणुगदिउंतेणं तत्तायसलागनाएणं ॥२॥
--
--
---10-
M॥१७॥
%
%
www.dainelibrary.org
Jain Education Inte
l
2010_05
For Private & Personal Use Only

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424