SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ -- - 1१0७॥ - --- -- जह देवीए श्रखुको नियहाणं वरसुहं च संपत्तो। तह विसएहिं अस्कुको सुझो जीवो खह मुकं ॥४॥ व्याख्यान, इत्युपनयो ज्ञेयः। रत्नाख्यदेव्यां दृढकाममुखहन् द्विधा समुझे जिनर दितोऽपतत् । जोगास्पृहालाग्जिनपाल इत्यनृत्पात्रं श्रियां यत् परमात्मसंसदि ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ षष्ठस्तंनेऽष्टाशीतितमं व्याख्यानम् ॥ ७ ॥ ॥ अथैकोननवतितमं व्याख्यानम् ॥ नए ॥ अथैतगतजंगे सर्वेषामपि जंगः स्यादित्याहव्रतानामपि शेषाणां चतुर्थव्रतजंगके । लीलया नंग तामाहुस्तस्माहुःशीलतां त्यज ॥१॥ तुरीयनतनंगे शेषाणां चतुर्णा प्राणातिपातादीनां । अपीति नूनं । खोलयाऽक्केशेन । नंगतां जिनाः प्रादुः । तद्यथाश्यीजोणीए संजवंति बेदियाई जे जीवा। श्क्को व दो व तिन्नि व लस्कपुदत्तं च उक्कोसं ॥१॥ पुरिसेण सहगयाए तेसिं जीवाण होई उद्दवणं । वेणुगदिउंतेणं तत्तायसलागनाएणं ॥२॥ -- -- ---10- M॥१७॥ % % www.dainelibrary.org Jain Education Inte l 2010_05 For Private & Personal Use Only
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy