Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 412
________________ - स्तन. - ॥१६ CSSRUSSESASUR पालयन्ति, तेषां कीर्तिर्विश्वेपि न माति इत्यर्थः । अत्रार्थे जिनपालस्योदाहरणं । तच्चेदम् - व्याख्यान. चंपानगर्या माकन्दी वणिक् । तस्य नार्या जत्रा । तयोः पुत्रौ जिनपालजिनराको । तान्यां समुझे एकादश यात्राः कृताः । विनरहितं अव्यमुपार्जितं । पुनराग्रहेण निजी पितरायनुज्ञाप्य पोतं नृत्वा चलितौ । चुलीवातेन पोतं जनं शैलाइतं । फलकेन रत्नधीपे गतौ । तत्र वने तान्यां वाप्यां क्रीमा कृता । इतश्च तद्द्वीपवासिनी देवतैत्य तौ प्रत्यवक्'मया सह जोगा नुञ्जनीयाः, अन्यथाऽनेनासिना शिरश्वेदं करिष्यामि' । तवान्यां प्रतिपन्नं । सा च शुलपुजलप्रदेपं कृत्वाऽशुजान्मुक्त्वा तान्यां सह लोगान् नुक्ते। | अन्यदा 'एकविंशतिवारान् यावत्समुजः काष्ठादिकमपहृत्य निर्मलीकार्यः' इति शक्रादेशे समागते सा तयोरेवं शिक्षा । ददौ-"युषाच्या दक्षिणवने न गन्तव्यं, यतस्तत्र दृग्विषः सर्पोऽस्ति । अस्मिन् प्रासादे स्थेयं । अन्यथाऽन्यत्र बने गम्यं" । इत्युक्त्वा देवी गता । तान्यामचिन्ति-'किं कारणमत्र निषेधः कृतः । इति विचिन्त्य तत्र वने गतौ । बहुतरास्थिचयं पश्यतः स्म । पुनरग्रे नरमेकं शूलास्थं वीक्ष्य तान्यां पृष्टं-'कस्त्वं' । नरेणोक्तं-"वणिगई । पोते जग्नेशबागमं । देवतया सह नोगान् नुक्त्वा स्थितः । युवां यदागतौ तदा लघुतरापराधेऽप्येवंविधावस्था तया चक्रे"। तो नीतौ दध्यतुः-या गतिरस्यात् सा गतिरावयोरपि न पुर्खना । पुनरपि स नरः पृष्टः-'कथमावयोर्मोदः । नर ॥१६॥ पाह-"पश्चिमदिशि शैलकयको वर्तते । स पर्वतिथौ महता शब्देन जणति-कं तारयामि के पालयामीति । युवान्यां तस्य चैत्ये गत्वा पूजा कार्या । प्राप्ते समये वाच्यं यक्षराजास्मान् पालयेति” । तच्छुत्वा ताभ्यां तथा कृतं । तदा यदोऽ SECRECAUSE S Jain Education Interman 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424