Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 411
________________ RE A SARALASER-- ॥ अथाष्टाशीतितमं व्याख्यानम् ॥ ७ ॥ अधुना ब्रह्मचर्यस्यैहिक गुणमाहज्ञाना|दसर्वधर्माणां जीवितं शीलमेव ये । रक्षन्ति प्राणिनस्तेषां कीर्तिर्माति न विष्टपे ॥१॥ ज्ञानं मत्यादिगुणः, तदादिर्येषां ते एतादृशा दर्शनचारित्रादयः सर्वधर्मास्तेषां जीवितं प्राणजूतं शीलमेव ब्रह्मचर्य६ मेव । तधिना सर्वे धर्मा व्यर्थाः । यत उक्तं परागमेऽपिहै "एकरात्र्युषितस्यापि या गतिब्रह्मचारिणः । न सा ऋतुसहस्रेण कर्तुं शक्या युधिष्ठिर ॥१॥” | जिनांगे तु ब्रह्मवतिनोऽङ्गनाङ्गं सविकारं दर्शनाद्यपि न कटपते । यत उक्तमाद्यपञ्चाशकेउन्नंगदसणे फासणे य गोमुत्तगहण कुसुमिणे(य)। जयणा सवत्थ करे इंदियश्रवलोयणेश तहा ॥१॥ स्त्रीणां उन्नांगानि रागजनकानि नोपेत्य अष्टव्यानि । अथवा कथंचित्तेषु दृष्टेषु स्पृष्टेषु वा रागबुद्धिन कार्या । यतः न शक्यं रूपमइष्टुं चकुर्गोचरमागतम् । रागद्वेषो तु यौ तत्र तौ बुधः परिवर्जयेत् ॥ १॥ RI गोमूत्रग्रहणमपि गोयोनिमर्दनेन न कार्य, किंतु यदा स्वयं मूत्रयति तदैव । आगाढकार्ये पुनर्यो निमर्दनेऽप्यनिष्वंग न कार्यः । कुस्वप्ने स्त्रीनोगे तत्कालमुत्यायेर्याप श्रिप्रतिक्रमणपूर्वमष्टोत्तरशतोवासप्रमाणः कायोत्सर्गः कार्यः । तन्जियावलोकने चशब्दानाषणादौ च सर्वत्र यतना दृष्टिनिवर्तनादिरूपा कार्या । किं बहुना ? तद्ब्रह्मव्रतं ये प्राणिनो रदन्ति । C-ब-ब-रस -०२ Jain Education Intem 010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424